________________
वृहत्सं०
॥ ५७ ॥
|
त्रिषु स्थानेषु स्थाप्यन्ते - १९ - १५ - १५ । लब्धशेषाणि च क्रमेणामूनि - दिक एककः शून्यं धिकः १-१-०-२ । अत्र पौ द्विकौ, एक एककः । तत्रैककरूयस्रराशौ प्रक्षिप्यते । यौ तु द्विकौ तावेकत्र मीलितौ जाताश्चत्वारः । तत्र हौ त्र्यत्रेषु प्रक्षिप्येते, घौ चतुरस्रेषु । ततो जातख्यत्रराशिरष्टादश १० । चतुरस्रराशिः सप्तदश १७ । इदमेकस्यां दिशि वृत्तादीनां | परिमाणं । ततः सकलारणाच्युतत्रसयगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् चतुर्भिर्गुण्यन्ते । वृत्तराशौ च | चत्वारोऽपि विमानेन्द्रकाः प्रक्षिष्यन्ते, जातमारणाच्युतवलये सर्वाग्रमिदं यस्राणां द्विसप्ततिः १२ । चतुरस्राणामष्ट| षष्टिः ६० । वृत्तानां चतुःषष्टिः ६४ । उक्तं च - " चउसकी बावन्तरि, कसडी चैव होइ नायबा । श्रारणाच्यकप्पे, वट्टा | तंसा य चउरंसा ॥ १ ॥” तथाधस्तनयैवेयक त्रिके त्रयः प्रस्तटा इति तिस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमा - यामावलिकायां दश, द्वितीयस्यां नव, तृतीयस्यामष्टौ १०-०-० । एतेषां प्रत्येकं त्रिनिर्मागे हृते लब्धं यथाक्रममिदं - | ३-३-२ । एतानि च सर्वाएयेकत्र मी ह्यन्ते, जातानि श्रष्टौ । तानि व्यस्रचतुरस्रवृत्तसंज्ञितेषु त्रिषु स्थानेषु स्थाप्यन्ते -- ८-८ । लब्धशेषाणि च क्रमेणामूनि - एककः शून्यं दिकः १-०-२ । अत्रैक एककः, एको ठिकः । तत्रैककख्यत्रराशौ | प्रक्षिप्यते । यस्तु द्विकस्तस्यैकख्यस्रराशौ प्रक्षेपणीयः, एकश्चतुरस्रराशौ, ततख्यत्रराशिर्जातो दश १० । चतुरस्रराशि|र्नव । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलाधस्तनग्रैवेयक त्रिकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः प्रत्येकं चतुर्भिर्गुण्यन्ते । वृत्तराशौ च त्रयोऽपि विमानेन्द्रकाः प्रक्षिप्यन्ते । ततो जातमधस्तनग्रैवेयक त्रिके त्र्यस्राणां सर्वाग्रमिदं चत्वारिंशत् ४० | चतुरस्राणां षटूत्रिंशत् ३६ । वृत्तानां पञ्चत्रिंशत् ३५ । उक्तं च - " पणती सा चत्ताला बत्तीसा
सटीकः ॥
॥ ५७ ॥