SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - SASHARA**** पोमशोत्तरं शतं ११६ । चतुरस्राणामष्टोत्तरं शतं १०० । वृत्तानामष्टोत्तरं शतं १०७ । उक्तं च-"अछुत्तरं च सोलं, असयं चेव होअणूणं तु । कप्पम्मि सहस्सारे, वट्टा तंसा य चनरंसा ॥१॥” तथानतप्राणतवलयेऽपि चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमायामावलिकायामष्टादश, द्वितीयस्यां सप्तदश, तृतीयस्यां पोमश, चतुर्थ्यां पञ्चदश १०-१५-१६-१५ । एतेषां प्रत्येक त्रिनिर्जागे हृते खब्धं यथाक्रममिदं-६-५-५-५ । एतानि च | सर्वाण्यप्येकत्र मीड्यन्ते, जातकविंशतिः २१ । सा वृत्तव्यस्रचतुरस्रसंझितेषु त्रिषु स्थानेषु स्थाप्यते-११-२१-२१॥ लब्धशेषाणि च क्रमेणामूनि-शून्यं कि एककः शून्यं ०-२-१-० । अत्रैक एकको विक एकः । तत्रैककत्यस्रराशी ६ प्रदिप्यते । यस्तु विकस्तस्यैकरुयनराशौ प्रक्षिप्यते । एकश्चतुरस्रराशौ । ततख्यस्रराशिर्जातस्त्रयोविंशतिः २३ । चतुरन राशिर्षाविंशतिः २२ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलानतप्राणतवलयगतवृत्तादिसङ्ख्यानयनाय त्रयोशापि राशयः पृथक् चतुर्निर्गुण्यन्ते । वृत्तराशौ च चत्वारो विमानेकाः प्रक्षिप्यन्ते । ततो जातमानतप्राणतवलये त्र्य स्राणां सर्वसङ्ख्यया परिमाणमिदं-निवतिः ए। चतुरस्राणामष्टाशीतिः 00 । वृत्तानामष्टाशीतिः 00 । उक्तं च"अमसीई बाएनई, श्रघासीई य हो वोधषा । श्राणयपाणयकप्पे, वट्टा तंसा य चउरंसा ॥१॥" तथारणाच्युतवलयेऽपि चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावखिकाः । तत्र प्रथमायामावलिकायामेकस्यां दिशि विमानानि चतुर्दश, द्वितीयस्यां त्रयोदश, तृतीयस्यां धादश, चतुर्थ्यामेकादश १५-१३-१२-११ । एतेषां प्रत्येक त्रिनिर्जागो हियते, लब्धं यथाक्रममिदं--४--३ । एतानि सर्वाण्यप्येकत्र मीयन्ते,जातानि पञ्चदश।तानि वृत्तव्यम्रचतुरस्रसंझितेषु **************
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy