________________
वृहत्सं०
॥५६॥
त्रिषु स्थानेषु स्थाप्यते ३१-३१-३१। खब्धशेषाणि च क्रमेणामूनि-विक एककः शुन्यं विकः ५-१-०-२ अत्रैक का सटीकः॥ एकको धौ दिकौ । तत्रैककख्यनराशौ प्रदिप्यते । यौ तु धौ पिको तावेकत्र मीट्येते, जाताश्चत्वारः । तत्र छौ त्र्यम्रराशी प्रदिप्येते, धौ चतुरस्रराशौ । ततख्न्यस्रराशिः संपन्नश्चतुस्त्रिंशत् ३४ । चतुरस्रराशिस्त्रयस्त्रिंशत् ३३ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलमहाशुक्रकद्धपगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् चतुर्निर्गुष्यन्ते । वृत्त
राशौ च चत्वारो विमानेन्जकाः प्रक्षिप्यन्ते । ततो जातं महाशुक्रे कहपे त्र्यम्राणां सर्वाग्रमिदं शतं षट्त्रिंशदधिक 8|१३६ । चतुरस्राणां धात्रिंशं शतं १३ । वृत्तानामष्टाविंशं शतं १२७ । उक्तं च-"श्रमावीसं च सयं, उत्तीससयं सयं
च बत्तीस । कप्पम्मि महासुक्के, वट्टा तसा य चरंसा ॥१॥" तथा सहस्रारेऽपि कहपे चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमावलिकायां हाविंशतिः, दितीयस्यामेकविंशतिः, तृतीयस्यां विंशतिः, चतुर्थ्यामेकोनविंशतिः २५-११-२०-१ए । एतासां त्रिनिर्जागे हृते लब्धं यथाक्रममिदं---६-६ । एतानि सर्वाएयप्येकत्र मीयन्ते, जाता षड्विंशतिः २६ । सा वृत्तव्यनचतुरस्रसंझितेषु त्रिषु स्थानेषु स्थाप्यते २६-२६-२६ । खब्धशेषाणि |च क्रमेणामूनि-एककः शून्यं दिक एककः १-०-१-१। अत्र घावेकको, एको किः । तत्रैकको त्र्यनराशौ प्रदिप्यते।। यस्तु विकस्तस्यैकरूयनराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ । ततरूयनराशिर्जात एकोनत्रिंशत् श्ए। चतुरस्रराशिः सप्त-I8॥५६॥ विंशतिः २७ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसहस्रारकट्पगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः । पृथक् चतुर्निर्गुण्यन्ते । वृत्तराशौ च चत्वारो विमानेन्झकाः प्रक्षिप्यन्ते, जातं सहस्रारे कडपे त्र्यम्राणां सर्वाममिदं