SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ यां त्रिंशत् , तृतीयस्या पावागताः पञ्च । तत्र प्रथमायामाचा तसा य चउरंसा ॥ १ ॥” तथा सान्त MROSAROKARI SHRA सीया, उसत्तरगा मुवे उवि सया उ । कप्पम्मि बनखोए, वट्टा तंसा य चळरंसा ॥१॥" तथा खान्तके कहपे प्रस्तटाः पश्चेत्यावलिका अपि चतुर्दिग्विनिर्गताः पञ्च । तत्र प्रथमायामावलिकायामेकस्यां दिशि विमानपरिमाणमेकत्रिंशत् , हितीटू यस्यां त्रिंशत् , तृतीयस्यां एकोनत्रिंशत्, चतुर्थ्यामष्टाविंशतिः, पञ्चम्यां सप्तविंशतिः, स्थापना-३१-३०-३५-२०|२७ । आसां प्रत्येकं त्रिनिर्जागे हृते खब्धं यथाक्रममिदं-१०-१०-ए-ए-ए । एतानि च सर्वाण्यप्येकत्र मीध्यन्ते, जाता सप्तचत्वारिंशत् ४७ । सा त्र्यम्रचतुरस्रवृत्तसंझितेषु त्रिषु स्थानेषु स्थाप्यते--४-४७ । खब्धशेषाणि च क्रमेणामूनि-एककः शून्यं कि एककः शून्यं १-०-३-१-श्रत्र पावेकको, एको दिकः । तत्रैकको त्र्यनराशौ प्रक्षिप्यते। यस्तु दिकस्तस्यैकरूयस्रराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ, ततस्यनराशिर्जातः पञ्चाशत् ५० । चतुरस्रराशिरष्टाचत्वारिं शत् । । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसान्तकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः प्रत्येक चतुर्निर्गुण्यन्ते । वृत्तराशौ च पञ्च विमानेन्जकाः प्रक्षिप्यन्ते । ततो जातं सान्तकवलये त्र्यम्राणां सर्वाग्रमिदं- शते |२०० । चतुरस्राणां शतं निवत्यधिकं १ए । वृत्तानां शतं त्रिनवत्याधिकं १५३ । उक्तं च-"तेणग्यं चेव सयं, दो |चेव सया सयं च बाणजयं । कप्पम्मि खतगम्मी, वट्टा तंसा य चनरंसा ॥१॥" तथा महाशुक्रे कहपे चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमायामावखिकायामेकस्यां दिशि विमानानि षड्विंशतिः, दितीयस्यां पञ्चविंशतिः, तृतीयस्यां चतुर्विंशतिः, चतुर्थ्यां त्रयोविंशतिः २६-२५-२५-२३ । श्रासां प्रत्येकं त्रिजिनोगे हृते खब्धं यथाक्रममिदं-0-0-0- । एतानि सर्वाण्यप्येकत्र मोड्यन्ते, जातैकत्रिंशत् ३१ । सा त्र्यनचतुरस्रवृत्तसंहितेषु UNCACAKCALCALCREASCALCOGA
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy