________________
वृहत्संग
त्कुमार प्राप्यन्ते, ततो जातं स ६६, वृत्तानां षट् शताकुमारमादिंदे ॥
॥
५॥
RECORATORRECRUA
त्कुमारमाहेन्जवलयगतवृत्तादिसङ्ख्यानयनार्थ त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुष्यन्ते, वृत्तराशौ च पादश विमाने- 5 सटीकः॥
काः प्रक्षिप्यन्ते, ततो जातं सनत्कुमारमाहेन्छवलये व्यत्राणां सर्वाग्रमिदं सप्त शतानि घादशोत्तराणि ७१२, चतुरस्राणां षट् शतानि षमवत्यधिकानि ६ए६, वृत्तानां षट् शतानि बिनवत्यधिकानि ६ए । उक्तं च "उच्च सया बाणजया, सत्त सया बारसुत्तरा हुँति । उच्च सया उन्ननथा, वट्टाइ सणंकुमारमाहिंदे ॥१॥" तथा ब्रह्मलोके प्रस्तटाः पमित्यावलिका अपि चतुर्दिग्विनिर्गताः षट्, तासां च मध्ये प्रथमायामावलिकायामेकस्यां दिशि विमानानि सप्तत्रिंशत् , वितीयस्यां पत्रिंशत् , तृतीयस्यां पञ्चत्रिंशत् , चतुर्थ्या चतुस्त्रिंशत्, पञ्चम्यां त्रयस्त्रिंशत्, षष्ठ्यां पात्रिंशत् । स्थापना३७-३६-३५-३४-३३-३२ । एतेषां प्रत्येकं त्रिनिर्जागो हियते, खब्धं यथाक्रममिदं-१२-१३-११-११-११-१०॥ एतानि लब्धानि सर्वाण्यप्येकत्र मीड्यन्ते, जाता सप्तषष्टिः ६७, सा त्र्यम्रचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्यते ६७६७-६७ । खब्धशेषाणि च क्रमेणामूनि-एककः शून्यं कि एककः शून्यं विकः १-०-३-१-०-। अत्र घावेकको, धौ च हिको । तत्रैकको त्र्यनराशौ प्रक्षिप्यते । यौ तु कौ धिको, तावेकत्र मिलितौ जाताश्चत्वारः। तत्र छौ त्र्यनराशौ| प्रदिप्येते । घौ चतुरस्रराशौ । ततस्यस्रराशिर्जात एकसप्ततिः ७१। चतुरस्रराशिरेकोनसप्ततिः ६ए। इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलब्रह्मलोकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुण्यन्ते । वृत्त
॥ ५॥ राशौ चोपरि षडू विमानेन्द्रकाः प्रक्षिप्यन्ते । ततो जातं ब्रह्मलोके व्यस्राणां सर्वाग्रमिदं- शते चतुरशीत्यधिके२०४ । चतुरस्राणां के शते पटूसप्तत्यधिके १७६ । वृत्तानां शते चतुःसप्तत्यधिके २७४ । उक्तं च-"चोवत्तरचुख
SCLASSES KAROORS
XP