SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ० १० धिके २४७, चतुरस्रराशिर्षे शते त्रिचत्वारिंशदधिके २४३, इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसौधर्मेशानव जयगत वृत्तादिसङ्ख्यानयनार्थं त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुण्यन्ते, वृत्तराशौ च त्रयोदश विमानेन्द्रकाः प्रक्षिप्यन्ते, ततो जातं सौधर्मेशानवलये त्र्यस्राणां सर्वाग्रमिदं नव शतान्यष्टाशीत्यधिकानि ए०८, चतुरस्राणां नव शतानि दिसप्तत्यधिकानि ए७२, वृत्तानां नव शतानि पञ्चषष्ट्यधिकानि ए६ए । उक्तं च- "पन्न असीया, दोसत्तरिगा य नव नव स्यार्ज । सोहम्मगईसाणे, वट्टा तंसा य चउरंसा ॥ १ ॥” तथा सनत्कुमारमाहेन्द्रवलये द्वादश प्रस्तटा इति द्वादशावलिकाः, तासां च मध्ये प्रथमायामावलिकायामेकस्यां दिशि विमानान्येकोनपञ्चाशत्, द्वितीयस्यामष्टाचत्वारिंशत्, तृतीयस्यां सप्तचत्वारिंशत्, चतुर्थ्यां षट्चत्वारिंशत्, पञ्चम्यां पञ्चचत्वारिंशत्, षष्ठ्यां चतुश्चत्वारिंशत्, सप्तम्यां त्रिच - त्वारिंशत्, अष्टम्यां द्विचत्वारिंशत्, नवम्यामेकचत्वारिंशत्, दशम्यां चत्वारिंशत्, एकादश्यामेकोनचत्वारिंशत्, वाद| श्यामष्टात्रिंशत् ४९-४०-४०-४६-४५-४४-४३-४२-४१-४०-३०-३८ । एतेषां त्रिनिर्मागे हृते लब्धं यथाक्रमं १६ - | १६ - १५-१५ - १५ - १४-१४-१४-१३-१३-१३ - १२ । एतानि सन्धानि सर्वाण्यप्येकत्र मीह्यन्ते, जातं सप्तत्यधिकं शतं १७० । एतत्र्य त्रचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्यते ११०-१७० - १७० । लब्धशेषाणि च क्रमेणामुनि १-०-२|१०-१-१-०-१-१-०-२ । छात्र चत्वार एककाश्चत्वारो धिकाः, तत्रैककाख्यस्रराशौ प्रक्षिप्यन्ते, ये तु चत्वारो धिकाः त एकत्र पिरिकता जाता अष्टौ । तत्र चत्वारश्चतुरस्रराशौ प्रक्षिप्यन्ते, चत्वारखयखराशौ ततख्यस्ररा शिजतोSष्टसप्तत्यधिकं शर्त १७०, चतुरस्ररा शिश्चतुःसप्तत्यधिकं शतं १७४, इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सन
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy