SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० |वरः शङ्खवरावनासः, रुचको रुचकवरो रुचकवरावनासः, नुजगो नुजगवरो नुजगवरावनासः, कुशः कुशवरो कुशव- सटीकः॥ दारावनासः, क्रौञ्चः क्रौञ्चवरः क्रौञ्चवरावनासः, एवं त्रिप्रत्यवतारनामानस्तावद्रष्टव्या यावद्देवधीपादाक्तनः सूर्यवराव॥३७॥ जासो दीपः ॥२-७३॥ एते च सर्वेऽपि प्रत्येकमेकैकन वखयाकारण समुषेण वेष्टितास्ततस्तन्नामप्रतिपादनाथमाहजंबुद्दीवे लवणो धायश्संडे श्र होइ कालो । सेसाणं दीवाणं हवंति सरिसनामया उदही ॥dn: व्याख्या-जम्बूदीपे जम्बूदीपस्य वलयाकारेण परिक्षिप्तः समुत्रो खवणोदनामा, धातकीखएमे कालोदः, शेषाणां पुष्करवरप्रवृतीनां छीपानां परिवेष्टका उदधयः सर्वेऽपि सदृशनामानो छीपसदृशनामानः, तद्यथा-पुष्करवरस्य दीपस्य वलयाकारण वेष्टकः समुघः पुष्करवरोदः, वारुणिवरस्य दीपस्य वारुणिवरोदः, एवं यावत्स्वयम्नूरमणस्य दीपस्य स्वयम्नूरमणः समुमः॥४॥ एतदेवोपसंहरन्नाहएवं दीवसमुद्दा उगुणा डुगुणा नवे असंखेजा। जणि य तिरियलोए सयंजुरमणोदही जाव ॥५॥8॥३७॥ व्याख्या-एवमुक्तप्रकारेण दीपाः समुत्राश्च पूर्वपूर्वधीपसमुघापेक्षया दिगुणा दिगुणा जवन्तोऽसङ्ख्याता जवन्ति, दायावत्पर्यन्ते स्वयम्नूरमहोदधिः, एतावत्प्रमाणस्तिर्यग्खोकस्तीर्थकरगणधरैर्जषितः॥५॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy