SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Ch KO******** रपरमाणवः । सुगन्धिनिश्वासा विशिष्टपरिमखोपेतमुखमारुताः । तथा सर्वेष्वनेप्वजययवेतु कणेनीवादिषु जूषणधराः। संस्थाने च चिन्त्यमानाः समचतुरस्राः समचतुरस्रसंस्थानाः॥१६॥ किंचकेसनहमंसरोमे, चम्मवसारुहिरमुत्तपुरिसं वा । नेवही नेव सिरा, देवाण सरीरसंगणे ॥ १७॥ । | व्याख्या-देवानां शरीरसंस्थाने शरीराकृतौ केशनखश्मश्रुरोमाणि चर्मवसारुधिरमूत्रपुरीषं च नैव जवन्ति । तथा नवास्थीनि, नैव शिरा स्नायुरूपा, वैक्रियपुगसमयत्वात्तेषां शरीराकृतेः, केशनखादीनां चौदारिकशरीरजावित्वादिति ॥२१॥ कीहक् तर्हि तेषां शरीरमित्यत श्राहवन्नरसरूवगंधे, उत्तमदत्वं गुणेहि संजुत्तं । गिण्ह देवो बोदी(दि), सुचरियकम्माणुनावणं ॥१०॥ व्याख्या-देवः सुचरितकानुनावेन पूर्वनवोपार्जितशोजनकर्मोदयप्रजावतो बोन्दि तनुं गृह्णाति, उत्तमप्रव्यां उत्तमानि वैक्रियशरीरप्रायोग्यानि व्याणि पुलस्कन्धरूपाणि यस्यां सा तथा तां । क्वोत्तमानि व्याणी त्याह-वर्णरसरूपगन्धे, सूत्रे चैकवचनं समाहारत्वात् , किमुक्तं जवति । सर्वोत्तमवर्णादिकवितव्यनिष्पादितामित्यर्थः । तथा गुणैः सौजाग्यादिनिः संयुक्ताम् ॥ १० ॥ श्रथ देवानामुत्पद्यमानानां कियता काखेन पर्याप्तिनिष्पत्तिः कथं वाजवतीत्येतन्निरूपयतिपजत्ती पजत्तो, जिनमुहुत्तेण होइ नायबो । अणुसमयं पजत्ति, गिह दिवेण रूवेणं ॥१५॥ -4OCALCA * ****** USA
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy