________________
वृहत्संग
॥१३॥
SANSAACAUSA
व्याख्या-मनुष्याः सङ्ख्यायुषः सङ्ख्येयानि वर्षाण्यायुर्येषां ते सङ्ख्यायुषः। श्रनेनासङ्ख्यातवर्षायुषां मिथुनकनराणां व्यव- तटीका छेदमाह । प्रथमं वज्रर्षजनाराचं संहननं येषां ते वज्रर्षजनाराचसंहननाः, अनेन शेषसंहननव्यवच्छेदमाह । मनु-18 प्यदेहं मनुष्यत्नवं मुक्त्वा पञ्चस्वपि गतिषु नारकतिर्यङ्नरामरमोक्षलक्षणास्वविरुष्याः सन्तो यान्ति गन्ति । कथमविरुधा इत्याइ-परिणामविशेषेण मनोव्यापाररूपेण, तथाहि यदा हिंसापरिणामः संक्लिष्टो जवति, तदा तेन परिपामविशेषेण नारकलवयोग्यं कर्मोपादाय नरकनवेनाविरुधां नरकगतिमासादयन्ति । यदा तु मायादिपरिणामपरव्यसनैकनिष्ठा जवन्ति, तदा तत्परिणामविशेषेण तिर्यग्नवयोग्यं कर्मोपादाय तिर्यकु गछन्ति । यदा तु मार्दवाजवादिपरिपाम उपजायते, तदा तेन परिणामविशेषेण मनुष्यनवयोग्यं कर्मोपादाय मनुष्येष्वागठन्ति । यदा तु हिंसादिविरतिपरिणामो जवति, तदा तत्परिणामविशेषेणामरजवयोग्यं कर्मोपादायामरेष्वागठन्ति । यदा तु प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यान्निव्यक्तिलक्षणः सम्यक्त्वपरिणामस्तथा सम्यग्ज्ञानपरिणामः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह निवृत्तिरूपश्च चारित्रपरिणामस्तदा तन्मिश्रेण तेन परिणामविशेषेणानन्तनवजनितानेकशारीरमानसज्वरकुष्ठजगन्दरादीष्टवियोगानिष्टसंप्रयोगादिपुःखबीजजूतं प्रायोऽसातवेदनीयं ज्ञानावरणीयादि च घातिकर्मचतुष्टयमपाकृत्य समवाप्ताखिलखोकाखोकावनासिकेवलज्ञानाः पुनरनियतेनान्तर्मुहर्तादिना देशोनपूर्वकोट्यवसानेन काखेनाशेषनवोपग्राहिकर्ममलकसकर
॥१३१॥ हिता निरतिशयसुखजाजः खड्वेकेन समयेन सिधिगतिमासादयन्ति । अत्र कश्चिदाह-किमन्यविशिष्टं सिद्धिक्षेत्रमस्ति ? यत्र मुक्तात्मानो गन्ति गत्वा च व्यवतिष्ठन्ते, न पुनर्यथा साङ्यादीनां गुणपुरुषान्तरज्ञानादिना प्रकृतिषियोगा
तपरिणामविशेषतया सम्यग्ज्ञानपणानन्तनवनितातकर्मचतुष्टयम सम्यक्त्वपारण तेन परिणाम ज्ञानावरणीपर्वकोलावसा