SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ है, पुरुषोत्तमाः ५, अतिपुरुषाः ६, महादेवाः १, मरुतः , मेरुपनाः (मरुत्पन्नाः) ए, यशस्वन्तः १०, इति । महोरगा महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधानुखेपना विचित्राजरणनूपणाः, ते च दिदशविधाः, तद्यथा-नुजङ्गाः १, जोगशाखिनः २, महाकायाः ३, अतिकायाः ४, स्कन्धशाखिनः ५, मनोरमाः ६.५ महावेगाः , महेष्वक्षाः ७, मेरुकान्ताः ए, जास्वन्तः (जास्वराः) १०, इति । गन्धर्वाः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौखिमुकुटधरा हारविनूषणाः, तेच कादशविधाः, तद्यथा-हाहाः १, हूहूः३, तुम्बुरवः३, नारदाः ४, कृषिवादकाः ५, भूतवादकाः ६, कादम्बाः ७, महाकादम्बाः ७, रैवताः ए, विश्वावसवः १०, गीतरः तयः ११, गीतयशसः १३, इति ॥ ५० ॥ सम्प्रत्येषामेवाष्टानां प्रत्येकं दक्षिणोत्तरदिग्नागेन यौ कौ काविन्यौ तन्नामान्याहकाले य महाकाले सुरूवपपडिरूवपुन्ननहे य । श्रमरवश्माणिजहे जीमे य तहा महाजीमे ॥५॥ किन्नरकिंपुरिसे खलु सप्पुरिसे चेव तहा महापुरिसे।अश्कायमहाकाए गीयर चेव गीयजसे ॥६॥ __ व्याख्या-दक्षिणदिग्नाविनां पिशाचानामधिपतिः कालः, उत्तरदिग्नाविनां महाकावः। तथा दक्षिणदिग्नाविना ४ नूतानामधिपतिः सुरूपः, उत्तरदिग्नाविनां प्रतिरूपः। एवं यक्षाणां पूर्णनमाणिजौ, राक्षसानां जीममहानीमो,8 किन्नराणां किन्नरकिंपुरुषो, किंपुरुषाणां सत्पुरुषमहापुरुषा, महोरगाणामतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतमायशसौ ॥ ५५-६०॥ CRPORANHAHAGARAGHANSH
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy