________________
वृहत्सं०
सटीकः॥
॥२
॥
-
-
A%A4%
ARACTORG
सम्प्रत्येषामेव पिशाचादिनिकायानां चिहान्याहचिंधाई कलंब प्रए सुखसवडे तय होइ खटुंगे । असोय चंपए विय नागे तह तुंबरूचेव ॥ ६१॥ __ व्याख्या-क्रमेणामूनि पिशाचादीनां चिहानि, तद्यथा-पिशाचानां ध्वजे कदम्बः कदम्बवृक्षचिहं । जूतानां सुखसा वनस्पतिविशेषः । यक्षाणां वटवृक्षः । राक्षसानां खट्वाङ्गः। किन्नराणामशोकवृक्षः । किंपुरुषाणां चम्पकतरुः । महोरगाणां नागवृदः । गन्धर्वाणां तुम्बरुनामा तरुरिति ॥ ६१ ॥
अधुना पिशाचादीनां वर्णविनागमाहसामावदायजरका सवे वि य महोरगा सगंधवा । श्रवदाया किंपुरिसा सरका हुँति वन्नेणं ॥ ६ ॥ काला जूया सामा यी पसाया किनरा पियंगुनिना। एसो वन्नविजागो वंतरिवाणं सुरवराणं ॥६॥
व्याख्या--इयामाः सन्तोऽवदाता निर्मलाः श्यामावदाताः वर्णेन सर्वे यज्ञाः सर्वे महोरगाः सगान्धर्वाः सर्वे गान्धवाश्च । तथाऽवदाताः शुत्रा वर्णेन जवन्ति किंपुरुषाः सराक्षसा राक्षसाश्चेत्यर्थः । तथा जूताः कालाः कृष्णवणोः, पिशाचाः श्यामाः, किन्नराः प्रियङ्गुनिन्नाः । एष वर्णविजागो व्यन्तराणां सुरवराणामिति ॥ ६२-६३ ॥
उक्ता व्यन्तरनगरवक्तव्यता, सम्प्रति ज्योतिष्कविमानवक्तव्यता वक्तव्या, तत्र सामान्यतो विमानसङ्ख्या प्रागेव * कृता यथा “तत्तो संखिक्रगुणा जोइसिवाणं विमाणा" सम्प्रति प्रतिक्षीपं प्रतिसमुहं च चन्वादिसङ्ख्याप्रतिपादनार्थमाह
दो चंदा शह दीवे चत्तारि य सायरे लवणतोये । धायश्संडे दीवे बारस चंदा य सूरा य ॥ ६४ ॥
॥ २ए॥