SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीकः॥ ॥२ ॥ - - A%A4% ARACTORG सम्प्रत्येषामेव पिशाचादिनिकायानां चिहान्याहचिंधाई कलंब प्रए सुखसवडे तय होइ खटुंगे । असोय चंपए विय नागे तह तुंबरूचेव ॥ ६१॥ __ व्याख्या-क्रमेणामूनि पिशाचादीनां चिहानि, तद्यथा-पिशाचानां ध्वजे कदम्बः कदम्बवृक्षचिहं । जूतानां सुखसा वनस्पतिविशेषः । यक्षाणां वटवृक्षः । राक्षसानां खट्वाङ्गः। किन्नराणामशोकवृक्षः । किंपुरुषाणां चम्पकतरुः । महोरगाणां नागवृदः । गन्धर्वाणां तुम्बरुनामा तरुरिति ॥ ६१ ॥ अधुना पिशाचादीनां वर्णविनागमाहसामावदायजरका सवे वि य महोरगा सगंधवा । श्रवदाया किंपुरिसा सरका हुँति वन्नेणं ॥ ६ ॥ काला जूया सामा यी पसाया किनरा पियंगुनिना। एसो वन्नविजागो वंतरिवाणं सुरवराणं ॥६॥ व्याख्या--इयामाः सन्तोऽवदाता निर्मलाः श्यामावदाताः वर्णेन सर्वे यज्ञाः सर्वे महोरगाः सगान्धर्वाः सर्वे गान्धवाश्च । तथाऽवदाताः शुत्रा वर्णेन जवन्ति किंपुरुषाः सराक्षसा राक्षसाश्चेत्यर्थः । तथा जूताः कालाः कृष्णवणोः, पिशाचाः श्यामाः, किन्नराः प्रियङ्गुनिन्नाः । एष वर्णविजागो व्यन्तराणां सुरवराणामिति ॥ ६२-६३ ॥ उक्ता व्यन्तरनगरवक्तव्यता, सम्प्रति ज्योतिष्कविमानवक्तव्यता वक्तव्या, तत्र सामान्यतो विमानसङ्ख्या प्रागेव * कृता यथा “तत्तो संखिक्रगुणा जोइसिवाणं विमाणा" सम्प्रति प्रतिक्षीपं प्रतिसमुहं च चन्वादिसङ्ख्याप्रतिपादनार्थमाह दो चंदा शह दीवे चत्तारि य सायरे लवणतोये । धायश्संडे दीवे बारस चंदा य सूरा य ॥ ६४ ॥ ॥ २ए॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy