________________
CIRCRAKASHASKOREA
व्याख्या-हास्मिन् प्रत्यक्षत उपखच्यमाने दीपे जम्बूधीपेकौ चन्छौ । अन्ते "बारस चंदा य सूरा य" इति चन्द-15 समानसमयानां सूर्याणामजिधानात्सर्वत्रानुक्का अपि चतुस्याः सूर्याः प्रतिपत्तव्याः ततो न केवखमस्मिन् जम्बूदीपे छौ चन्छौ, किंतु सूर्यावपि कौ। तयोश्च योश्चन्धमसोईयोश्च सूर्ययोर्यथा चारोऽस्मिन् जम्बूदीपे वर्तते तथा सप्रपञ्चं प्रायः क्षेत्रसमासटीकायामनिहित इति न जूयोऽभिधीयते, किंतु तत एवावधार्यः । तथा चत्वारश्चन्छमसः, चशब्दाच्चत्वारश्च सूर्याः सागरे समुझे खवएलोये खवणं खवणात्मकं तोयं जखं यस्मिस्तत्र । तथा धातकीखएक दीपे कादश चन्ना बादश सूर्याश्च ॥६॥
सम्प्रति काखोदसमुमादिषु चन्जादित्यप्रमाणानयनाय करणमाहधायश्संगप्पनिई उछि तिगुणिया नवे चंदा । श्राश्वचंदसहिया अणंतराणंतरे खित्ते ॥ ६५ ॥
व्याख्या-धातकीखएमप्रतिरादिर्येषां ते धातकीखएमप्रकृतयः तेषु धातकीखएकप्रतिषु दीपसमुज्ञेषु ये उद्दिष्टापश्चन्या बादशादयः, उपलक्ष्यमेतत् , (तेन) चन्याः सूर्या वा, ते त्रिगुणितात्रिगुणीकृताः सन्तः "श्रावचंदसहिय|
त्ति" उद्दिष्टचन्युकात् दीपात्समुघाफा प्राग् जम्बूदीपमादिं कृत्वा ये प्राक्तनाश्चमास्ते श्रादिमाश्चन्धास्तैः सहिता या*वन्तो जवन्ति तावत्प्रमाणा अनन्तरे कालोदादी जवन्ति । तत्र धातकीखएमे दीपे उद्दिष्टाश्चन्या बादश ते त्रिगुणाः| क्रियन्ते, जाताः पत्रिंशत् , आदिमाश्चन्नाः षट् तद्यथा-छौ जम्बूधीपे चत्वारो खवणसमुझे, एतैरादिमचन्कैः सहिता जाता विचत्वारिंशत्, एतावन्तः काखोदसमुझे चन्याः । एष एव करणविधिः सूर्याणामपि, तेन सूर्या श्रपि तत्रैतावन्तो
CHANAKOCALCRACTICALORECAS
-