________________
वृहत्सं०
॥३०॥
WOMANOPSCHOLX
वेदितव्याः। तथा कालोदसमुझे विचत्वारिंशच्चन्मस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं पड्विंशं शतं, यादिमचन्जा | सटीकः॥ अष्टादश, तद्यथा-धौ जम्बूधीपे चत्वारो खवणसमुझे घादशधातकीखएफ, एतैरादिमचन्ः सहितं पड्विंशं शतं जातं चतुश्चत्वारिंशं शतं, एतावन्तः पुष्करवरपीपे चन्वा एतावन्त एव च सूर्याः । एवं शेषेप्वपि दीपसमुजेप्वेतत्करणवशाच्चन्नसूर्यसङ्ख्या प्रतिपत्तव्या । तथा चास्या एव सङ्ग्रहणेमूखटीकाकारो हरिलषसूरिराह-"एवं श्रएंतराएंतरे खित्ते पुरकरवरदीवे चोयाखं चंदसयं इवई"। एवं शेषेष्वपि अमुनोपायेन चन्नादिसङ्ख्या विज्ञेयेति, युक्तं चैतद्व्याख्यानं, यतश्चन्छप्रज्ञप्ती सूर्यप्रज्ञप्ती जीवानिगमे च सकलपुष्करवरपीपमधिकृत्येदं चन्नादिसङ्ग्याविषयं प्रश्ननिर्वचनसूत्रमुपक्षन्यते-"पुरकरवरे एं ते दीवे केवश्या चंदा पनासिंसु पजासंति पत्नासिस्संति वा ? गोयमा चोयालं चंदसयं पत्नासिंसु पनामंति पजासिस्संति वा, चोयाखं सूरिश्राण सयं तविंसु तवंति तविस्संति वा, चत्तारि सहस्साई बत्तीसं च नरकत्ता जोगं जोइंसु
जोइति जोइस्संति वा, बारसहस्साई उच्च वावत्तरमहागहसया चारिं चरिंसु चरति चरिस्संति वा, उन्नतश्मयसहस्माई ६ चोयालीस सहस्साई चत्तारि सयाई तारागणकोमाकोमीणं सोनिंसु सोनंति सोनिस्संति वा" । तथा चात्रैवार्थे सूर्यप्रज्ञप्ता:
सङ्ग्रहणिगाथा-"चोथाखं चंदसयं चोयाखं चेव सूरिश्राण सयं । पुरकरवरम्मि दीवे चरंति एए पगासिंता ॥१॥ चत्तारि सहस्साइंबत्तीस चेव हुँति नरकत्ता । उच्चसया बावत्तर महागहा बारससहस्सा ॥२॥ बन्नइ सयसहस्सा चोप्रालीम || ३०॥ नवे सहस्साई। चत्तारं च सयाई तारागणकोमिकोमीणं ॥ ३ ॥" तत एवंरूपस्य सकलं पुष्करवरचीपमधिकृत्य चन्छसूर्यग्रहनक्षत्रतारासङ्ख्याप्रतिपादकस्य सूत्राखापकस्य दर्शनादवसीयते सर्वेष्वपि वीपसमुत्रेषु विवक्षितं करणं व्यापकमिति ।