SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करणमकसूत्रकाराभिप्रायोऽप्येवमेव व्यवस्थितः, तथा च तद्न्यः -"धायसंगप्पन्निई उद्दिश तिगुणिया नवे। |चंदा । आऽलचंदसहि ते हुंति श्रणंतरं परतो ॥१॥ श्राश्चाणं पि नवे एसेब विही अणण काययो । दीवसु! : समुद्देमु य एमेव परंपरं जाण ॥२॥" किं चास्यां सङ्ग्रहएयां क्षेत्रसमासे चैतावदेव सकलघीपसमुप्रगतचन्झादि हा त्यसङ्ख्याप्रतिपत्त्यर्थ सूत्रकृता करणमुक्तं । यदि पुनरन्यथा मनुष्यवेत्राहिश्चन्नादिसङ्ग्या नवेत्तत श्राचार्यान्तर रव तत्प्रतिपत्त्यर्य करणान्तरमनिधीयते, न चान्निहितं, तस्मादवगम्यते सर्वेष्वपिछीपसमुष्येतत्करणमनुसत्तव्यमिति । केवलं, मनुष्यदेवावहिः सूर्याश्चन्ऽमसः कथं व्यवस्थिता इति चन्ऽ प्रज्ञाप्त्यादी नोक्तं, एतावत्तृक्तं-"चंदा सूरस्स य सूरा चंदस्म अंतरं हो। पन्नाससहस्माइंजोयणाई अणुणाई ॥१॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतर होइ। बहियान | माणुमनगस्स जोश्रणाणं सयसहस्सं ॥२॥ सूरतरिया चंदा चंदंतरिश्रा य दिणयराऽऽदित्ता । चित्तंतरखसागा सुहखेसा मंदलेसा य ॥३॥” ततः सम्नाव्यते सूचीश्रेण्या म्यवस्थिता न परिरयश्रेण्येति । अन्यथा वा बहुश्रुतैयथागमं परिजावनीयमिति ॥ ६५॥ ___सम्प्रति मनुष्यदेब्रे जम्बूधीपादारभ्य क्रमेण चन्द्रादिसङ्ख्यामाह|| उन्नि य चउरो वारस बायावीसा बिसत्तरी चेव । एगंतरदीवुदहीण चंदसंखा मुणेयवा ॥ ६६ ॥ व्याख्या-मनुष्यदेत्रे एकोत्तरपीपोदधीनां दीपः समुमो दीपः समुक इत्येवमेकान्तरितदीपसमुहाणामियं चन्धसङ्ख्या,
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy