________________
ज्योतिष्करणमकसूत्रकाराभिप्रायोऽप्येवमेव व्यवस्थितः, तथा च तद्न्यः -"धायसंगप्पन्निई उद्दिश तिगुणिया नवे। |चंदा । आऽलचंदसहि ते हुंति श्रणंतरं परतो ॥१॥ श्राश्चाणं पि नवे एसेब विही अणण काययो । दीवसु! :
समुद्देमु य एमेव परंपरं जाण ॥२॥" किं चास्यां सङ्ग्रहएयां क्षेत्रसमासे चैतावदेव सकलघीपसमुप्रगतचन्झादि हा त्यसङ्ख्याप्रतिपत्त्यर्थ सूत्रकृता करणमुक्तं । यदि पुनरन्यथा मनुष्यवेत्राहिश्चन्नादिसङ्ग्या नवेत्तत श्राचार्यान्तर रव
तत्प्रतिपत्त्यर्य करणान्तरमनिधीयते, न चान्निहितं, तस्मादवगम्यते सर्वेष्वपिछीपसमुष्येतत्करणमनुसत्तव्यमिति । केवलं, मनुष्यदेवावहिः सूर्याश्चन्ऽमसः कथं व्यवस्थिता इति चन्ऽ प्रज्ञाप्त्यादी नोक्तं, एतावत्तृक्तं-"चंदा सूरस्स य सूरा चंदस्म अंतरं हो। पन्नाससहस्माइंजोयणाई अणुणाई ॥१॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतर होइ। बहियान | माणुमनगस्स जोश्रणाणं सयसहस्सं ॥२॥ सूरतरिया चंदा चंदंतरिश्रा य दिणयराऽऽदित्ता । चित्तंतरखसागा सुहखेसा मंदलेसा य ॥३॥” ततः सम्नाव्यते सूचीश्रेण्या म्यवस्थिता न परिरयश्रेण्येति । अन्यथा वा बहुश्रुतैयथागमं परिजावनीयमिति ॥ ६५॥
___सम्प्रति मनुष्यदेब्रे जम्बूधीपादारभ्य क्रमेण चन्द्रादिसङ्ख्यामाह|| उन्नि य चउरो वारस बायावीसा बिसत्तरी चेव । एगंतरदीवुदहीण चंदसंखा मुणेयवा ॥ ६६ ॥
व्याख्या-मनुष्यदेत्रे एकोत्तरपीपोदधीनां दीपः समुमो दीपः समुक इत्येवमेकान्तरितदीपसमुहाणामियं चन्धसङ्ख्या,