________________
वृहत्सं०
सटीका
॥११३॥
विद्यन्ते, कृष्णवेश्याया एव तेषां प्रतिपादितत्वादिति । तथा सौधर्मे तेजोलेश्यैव केवला प्राग्व्यावर्णिता । श्रथ च सङ्गमकादीनां नुवनगुरुतीर्थकरात्यन्तोपसर्गकारिणां सा न घटां प्राश्चति, तत्सनावे प्रशस्तपरिणामोपपत्तितो नुवनगुरुतीर्थकरोपसर्गकारित्वानुपपत्तेः । अन्यच्चप्रदेशान्तरे एवमुच्यते-“देवाण नारयाण य दबलेसा हवंति एश्रा । नावपरावत्तीए पुणो सुरनेश्ाण बलेसा ॥१॥" ततः “काल नीला किएहा, खेसा तिन्नि हुँति नरएसु" इत्यादिरूपो यो नियमः स नियमाविरुध्यते । तस्मादेता नारकाणां प्राक्तन्यश्च सुराणां बाह्यवर्णरूपा एव ऽव्यलेश्याः प्रतिपत्तव्या इति । तदेतत्समप्ययुक्तं, यतो यत्तावमुक्तमधः सप्तमनरकपृथिवीवासिनां नारकाणां वा सम्यग्दर्शनावाप्तिरनिधीयत इत्यादि, तदेतदागमापरिज्ञानविजृम्नितं, यत उक्तमेवमागमे प्रज्ञापनादौ-“से नूर्ण नंते ! किएहलेसा नीललेसं पप्प नो तारूवत्ताए,
नो ता वमत्ताए, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए नुजो नुको परिणमइ? हंता गोयमा! किए हलेसानीलले ४ पप्प नो तारूवत्ताए, नो तावमत्ताऐ, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए जुओ तुझो परिणमइ, से केण
रेणं नंते एवं वुच्च किएहलेसा नीललेस पप्प नो तारूवत्ताए जाव परिणमेइ ? गोयमा ! श्रागारतावमायाए वा सेसिश्रा| पतिनागमायाए वा सेसिया किएहलेसाणं सा नो खलु नीखलेसा तत्थ गया उस्सक । से एएएणं गोयमा ! एवं वुच्च किएहा लेसा नीललेस पप्प नो तारूवत्ताए जाव परिणम ति" । अस्य सूत्रस्यायमर्थः-से शब्दोऽयशब्दार्थः स चेह प्रश्नेऽवगन्तव्यः, नदंतेति नगवतो वर्धमानस्वामिन श्रआमंत्रणं, नूनं निश्चितमेतद् यथा कृष्णलेश्या-कृष्णलेश्याव्याणि नीललेइयां-नीललेश्यासंबन्धिव्यवृन्द प्राप्य न तद्रूपतया-न नीललेश्याव्यरूपतया, एतदेव व्याचष्टे-न तर्णतया
॥११३॥