________________
वृहत्सं०
सटीकः॥
॥१०॥
देवीनां जघन्यमाह-"देवीण विन्ने ति' देवी नामपि जघन्यमायुरष्टमः, चशब्दाच्चतुर्थश्च नागः पट्योपमस्य विज्ञेयः। श्यमत्र जावना-तारकदेवीनां जघन्यमायुः पट्योपमस्याष्टमो जागः, चन्सूर्यग्रहनदत्रदेवीनां तु प्रत्यकं पट्योपमस्य चतुर्थो नागः ॥७॥
तदेवमनयागांथया ग्रहनक्षत्रतारकदेवानामुत्कृष्टं चन्प्रसूर्यग्रहनक्षत्रतारकदेवदेवीनां च जघन्यमायुरुक्तं, चन्जादित्य४/देवीनां चोत्कृष्टमायुरद्यापि नोक्तमतस्तत्प्रतिपादकमिदमन्यकर्तृकं गाथाष्यम्
पन्नाससहस्सा पलियर पंचवाससयमहि अं । ससि रवि गहदेवीणं पलियर चन जहन्नेणं ॥
पलिश्रचनत्यं जहणुकोसं सविसेसं होश नस्कत्ते । तारनाग सविसेस जहमुक्कोसगं श्रवा ॥१॥ Pा व्याख्या-इह प्राकृतत्वानुशिरविशब्दान्यां विनक्तिलोपः । ततोऽयमर्थ-शशिरवीणां च सूर्यणां सम्बन्धिनीनां दू देवीनामुत्कृष्टमायुर्यथासक्यं पट्योपमार्ध पञ्चाशत्सहस्राणीति पञ्चाशवर्षसहस्राधिकं पञ्चवर्षशताधिकं च, एतमुक्तं नव
ति-चन्द्रदेवीनामुत्कृष्टमायुः पट्योपमार्धं पञ्चाशघर्षसहस्राधिकं, सूर्यदेवीनामुत्कृष्टमायुः पट्योपमार्ध पञ्चवर्षशतान्यधिकमिति । तथा “गहदेवीणं पलियछ ति" ग्रहाणां सम्बधिनीनां देवीनामुत्कृष्टमायुः परिपूर्ण पट्योपमा । जघन्यन पुनः । शशिदेवीनां सूर्यदेवीनां ग्रहदेवीनां चायुः पट्योपमस्य चतुर्थो नागः । तथा नक्षत्रदेवीनां जघन्यमायुः पट्योपमस्य चतुओं नागः, उत्कृष्टं तु स एव पट्योपमस्य चतुर्थो नागः सविशेपाधिको जवति । तारकदेवीनां जघन्यमायुः पश्योपमस्याष्टमो जागः, उत्कृष्टं तु स एव पट्योपमस्थाष्टमो नागः सविशेषः। इदं च गाथाघ्यमन्यकर्तृकमतो नूयो देवीनां जघन्यायुःप्रतिपादनं 4