________________
POLICARRIAG
न विरुध्यते । श्रथवेति वक्ष्यमाणगायापेक्ष्या अष्टव्यं, अस्थायमर्थः-उक्तं तावद्देवीनां ग्रन्यकृताऽनुक्तमप्युत्कृष्टमायुः अथवा अन्यकृदेव समस्तज्योतिष्कदेवदेवीजघन्योत्कृष्टायुः सङ्ग्रहप्रतिपादिकयोत्तरगाथया प्रतिपादयति ॥ ए-१०॥
तामेव गाथामाहतिसु एग अझ पाउति अझ साहिचउरहनागोय। चउजुयले चनजागो उपहलके सहस्सकं ॥११॥
व्याख्या-इह पूर्वार्धन चन्धसूर्यग्रहनक्षत्रतारकदेवानां तद्देवीनां (च) सर्वसङ्ख्यया दशानामुत्कृष्टमायुरुक्तं । उत्तरगाथार्धेन तु जघन्यमुत्कृष्टवक्तव्यशेष चेति समुदायार्थः । अधुनाऽवयवार्थो वित्रियते तत्र त्रिषु चन्मसूर्यग्रहेषु उत्कृ-1 ष्टमायुरेकं पट्योपमं, नक्षत्राणामधू पट्योपम, तारकदेवानां पट्योपमस्य चतुर्थो जागः । तथा तिसणां चन्प्रसूर्यग्रहदेवीनामुत्कृष्टमायुरपड्योपमं । “साहिचउरज्जागो य त्ति" नक्षत्रदेवीनां साधिकः पठ्योपमस्य चतुर्थो जाग उत्कृष्टमायुः । तारकदेवीनां साधिकः पड्योपमस्याष्टमो जागः । उक्तं ज्योतिष्कदेवदेवीनामुत्कृष्टमायुः, सम्पति जघन्यमाह"चनजुअले त्ति" चतुर्णा युगलानां देवदेवीरूपाणां समाहारश्चतुर्युगलं तस्मिन् , किमुक्तं जवति ? चन्द्रदेवदेवीनां सूर्यदेवदेवीनां ग्रहदेवदेवीनां नक्षत्रदेवदेवीनां च प्रत्येकं जघन्यमायुः पट्योपमस्य चतुर्थो जागः। “त्ति” योस्तारकदेवदेवीरूपयोज्योतिष्कसङ्घातयोर्जघन्यमायुः पश्योपमस्याष्टमो नागः । “खरके सहस्सई ति" इदं चन्त्रसूर्यदेवदेवीनामुत्कृष्टवक्तव्यशेष, चन्देवानामुत्कृष्टायुश्चिन्तायां प्रागुक्तस्य पट्योपमस्योपरि वर्षलक्षमधिक्रमवसेयं, सूर्यदेवानां वर्षस
।