SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ वृहत्संग सटीक ॥ ०॥ व्याख्या-यासामीशानदेवलोकवास्तव्यानां देवीनां स्थितिः साधिकपट्योपमा समयाधिका समयरेकदित्र्यादिजियावदसङ्ख्येयैरधिका यावद्यासां परिपूर्णानि पञ्चदशपट्योपमानि ता माहेन्जकहपवास्तव्यानां देवानामुपत्नोगयोग्याः । श्य मत्र जावना-यासां साधिकपट्योपमायुःस्थितिस्ता ईशानकटपवास्तव्यानामेव देवानां योग्याः। श्राह च मूखटीकाकारो ४ हरिजप्रसूरि:-"ईसाणे जासिं देवीणं पलिवममहियमार्ग ता तद्देवाणं चेव हवंति त्ति" । यासां तु साधिक पट्योपमं समयाधिकं घिसमयाधिकं त्रिसमयाधिकं सङ्ग्येयसमयाधिकमसङ्क्वेयसमयाधिकं यावद्यासां परिपूर्णानि पञ्चदा पड्योपमानि ताः सर्वा श्रपि माहेन्द्रकटपदेवानामुपत्नोगं गन्ति ॥ ११ ॥ एएण कमेण नवे, समयाहियदसगपलियवुडीए। संतसहस्सारपाणयअचुनदेवाण पणपन्ना ॥ १७ ॥ व्याख्या-एतेनानन्तरोतक्रमेण समयैरेकभित्र्यादिकैर्यावदसङ्ख्येयैरधिकर्यानि यानि जायन्ते दश पट्योपमानि तेषां वृद्ध्या हेतुजूतया खान्तके सहस्रारे प्राणतेऽच्युते च देवानामुपजोगाय तावघेदितव्या याबद्दवीनां पञ्चपञ्चाशत् पट्योपमानि स्थितिः। श्यमत्र नावना-या ईशानदेवलोकन्नाविन्यो देव्यः समयाद्यधिकपञ्चदशपट्योपमस्थितयो यावत् पञ्चविंशतिपस्योपमस्थितिकास्ता खान्तककहपदेवानामुपनोगयोग्याः। यास्तु समयाद्यधिकपञ्चविंशतिपट्योपमस्थितयो यावत्पञ्चत्रिंशत्पस्योपमस्थितिकास्ताः सहस्रारकट्पदेवानामुपत्नोगयोग्या जवन्ति । यास्तु समयाद्यधिकपश्चत्रिंशत्पष्टयोपमस्थितयो यावत्पञ्चचत्वारिंशत्पत्योपमस्थितिकास्ताः प्राणतकपदेवानां तत्र स्थिता एव प्रवीचारप्रवृत्तमनोविषया SAMMON ॥ ०॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy