SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ६ नवन्ति । यास्तु समयाद्यधिकपञ्चचत्वारिंशस्पट्योपमस्थितयो यावत्पश्चपञ्चाशत्पट्योपमस्थितयस्तास्तत्रस्था एवाच्युतकट्पदेवानां चित्तालम्बनं जवन्ति ॥ १९ ॥ सम्प्रति देवाधिकारप्रक्रम एव प्रसङ्गतो देवानां लेश्या अनिधित्सुराहकिण्हा नीला काऊ तेऊ लेसा य जवणवंतरिया। जोइससोहम्मीसाण तेक लेसा मुणेयवा ॥१३॥ __व्याख्या-लिश्यते श्लिप्यते जीवः कर्मणा सहानयेति खेश्या कृष्णादिऽव्यसाचिव्यादात्मनः शुनाशुनरूपः परिराणामविशेषः । उक्तं च-"कृष्णादिव्यसाचिव्यात्परिणामो य श्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते है। ॥१॥" तत्र पदैकदेशे पदसमुदायोपचारात् "जयण त्ति" जवनवासिनो व्यन्तराश्च यथासंजवं कृष्णनीलकापोततेजोलेश्याः। तत्रापि परमाधार्मिकाः कृष्णलेश्याः । तथा ज्योतिप्काः सौधर्मेशानदेवाश्च तेजोलेश्याः, सा च तेजोलेश्याऽमीपामुपयुपरि विशुध्यमानाऽवगन्तव्या । इदं च प्राचुर्यमधिकृत्योच्यते, यावता पुनः पमपि खेश्याः प्रतिनिकायं यथासंजवं प्रतिपत्तव्याः श्राह च तत्त्वार्थटीकाकारोहरिजासूरि:-"नावलेश्याः पम्पीयन्ते देवानां प्रतिनिकायमिति”॥१३॥ तथाकप्पे सणंकुमारे, माहिंदे चेव बंजलोए थ। एएसु पम्हलेसा, तेण परं सुक्कलेसा उ ॥ १४ ॥ | ___ व्याख्या-कहपे सनत्कुमारे माहेन्ॐ ब्रह्मलोके चैतेषु त्रिषु कटपेषु देवाः पद्मखेश्याः, केवलमुपर्युपरितना विशुध्यमानलेश्याका वेदितव्याः। "तेण परं सुक्कलेसा उत्ति" ततो ब्रह्मलोकात्परमूर्व सान्तकादिषु कटपेषु ग्रैवेयकादिषु च देवाः
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy