SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ ८१ ॥ शुक्ललेश्याः, सा च शुक्लखेश्या यथोत्तरं विशुध्यमाना प्रतिपत्तव्या यावदनुत्तरवैमानिका इति । इह के चिघ्याचतेकिलैता देवानां लेश्या वाह्यवर्णरूपा अव्यलेश्याः प्रतिपत्तव्या इति, तदयुक्तं, श्रमीषां (अमूषां) जावलेश्यानामेव सूत्रकृता विवक्षितत्वात् । यथा चामूर्भावसेश्या जवन्ति तथा नारकलेश्या निधानप्रस्तावं प्रतिपादयिष्यते । किं च यद्येता बाह्यवर्णरूपा द्रव्यलेश्या जवेयुस्तर्हि यदनन्तरमेव देवानां बाह्यवर्णप्रतिपादनं करिष्यत्याचार्यस्तदनर्थकतामवीत, तस्मानावलेश्या एवैता इति ॥ १९४ ॥ सम्प्रति वैमानिकदेवानां वर्णविभागमाह | कणगत्तयरत्ताजा, सुरवसजा दोसु होंति कप्पेसु । तिसु होंति पम्दगोरा, तेण परं सुकिला देवा ॥ १९५॥ व्याख्या - श्योरादिमयोः कपयोः सौधर्मेशानरूपयोः सुरवृषता जवन्ति कनकत्वग्रक्ताचाः कनकत्वगिव रक्ताssaा बाया येषां ते तथा त्रिषु सनत्कुमार माहेन्द्रब्रह्मलोकेषु देवाः पद्मगौराः पद्मपक्षगौरा: पद्मकेसरतुझ्यावदातवर्षा इत्यर्थः । ततो ब्रह्मलोकात् परमूर्ध्व लान्तकादिष्वनुत्तर विमानपर्यवसानेषु शुक्ला यथोत्तरं शुकशुक्लतरशुक्लतमावदातवर्णा | देवाः । श्रह - नन्वेवं सति सूत्रेण सह विरोधः, यत एवमुक्तं जीवाजिगमे - "सोहम्मी सासु एवं जंते ! देवाणं सरीरगा | केरिसया वन्ने पन्नत्ता ? गोयमा ! कणगत्तयरत्ताना । संकुमारमादिदेसु णं नंते! देवाणं सरीरगा केरिसया वलेणं | पत्ता ? गोयमा ! पागोरा । बंजलोयसंतएस एवं पुत्रा, गोयमा ! अलमहुयपुप्फवलाजा । सेसेसु पुछा, गोयमा ! सेसेमु सुक्किल ति । उच्यते, न विरोधः सूत्रेण, यतो ब्रह्मलोककल्पवासिनो देवाः परिणततराईमधूकपुष्पवर्णाना श्रपि सन्तो 1 |सटीकः ॥ ॥ ८१ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy