________________
************
मायुस्ताः सौधर्मकस्पदेवानामेवोपजोगयोग्याः । यासां तु पट्योपमं समयाधिकं दिसमयाधिकं त्रिसमयाधिकं सङ्ख्येयसमयाधिकमसमयेयसमयाधिकं यावद्यासां परिपूर्णानि दश पश्योपमानि ताः सर्वा अपि सनत्कुमारकहपदेवानामुपत्नोगयोग्याः, उपरितनास्तु देवास्ताः सर्वथा नेन्ति, तथास्वाजाव्यादिति ॥ १५ ॥ एएण कमेण नवे, समयाहिय दसगपलिवुहीए । बनमहासुकाणयारणदेवाण पन्नासा ॥१॥ ___ व्याख्या-एतेनानन्तरोक्तेन क्रमेण परिपाच्या समयैरेकदित्र्यादिकर्यावदसक्येयैरधिकानि दश पट्योपमानि तेषामुपरि समयवृद्धितो या पक्ष्योपमदशकवृद्धिस्तया हेतुनूतया ब्रह्मलोके महाशुक्र श्रानतकरूप धारणकहपे च वास्तव्यानां देवानामुपजोगयोग्या घष्टच्या यावदारणकष्टपवास्तव्यदेवोपलोगयोग्यदेवीनां स्थितिः पञ्चाशत्पढ्योपमानि भवन्ति । श्यमत्र नावना-याः सौधर्मकहपवासिन्यो देव्यः समयाद्यधिकदशपट्योपमस्थितयो यावविंशतिपझ्योपमस्थितिकास्ता ब्रह्मखोकदेवानामुपजोगयोग्याः, यास्तु समयाद्यधिकविंशतिपट्योपमस्थितयो यावत्रिंशत्पट्योपमस्थितिकास्ता महाशुक्रकहपदेवानामुपत्नोगयोग्याः, यास्तु समयावधिकत्रिंशत्पट्योपमस्थितयो यावञ्चत्वारिंशत्पश्योपमस्थितिकास्ता थानन्तकहपदेवानां तत्र स्थिता एव प्रवीचारणाप्रवृत्तमनोव्यापारावलम्बनं जवन्ति, यास्तु समयाद्यधिकचत्वारिंशत्पश्योपमस्थितयो यावत्पश्चाशत्पध्योपमस्थितिकास्ता श्रारणकटपवास्तव्यानां देवानां तत्रस्था एव चित्तालम्बनं जवन्ति ॥ १० ॥
तदेवमुक्तः सौधर्मदेवीनामपरिगृहीतानां विधिरधुनेशानदेवीनां प्रतिपादयतिसाहिथपलिया समयाहिया विई जासि जाव पन्नरसा। ईसाणगदेवी ताऊँ माहिंददेवाणं ॥११॥
RIGANGANAGALANAKACCALCULAR
********