SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० । ए॥ MAKONDONESCREESAUR साम्प्रतमाजियोगिकानां किदिवषिकाणां चोत्पत्तिस्थाननियममाह ॐ सटीकः ।। है कप्पेसु श्रानियोगा देवा उवरिं न श्रारणचुय। लंतगवरि नियमा,न हुँति देवा उ किविसिया॥१७, व्याख्या-श्राजियोग्या श्रानियोगिका देवाः कटपेषु वादशस्वप्युत्पद्यन्त, श्रारणाच्युतयोरुपरि तु सर्वथा नति। तथा खान्तककहपस्योपरि किदिवषिका देवा नियमान्न जवन्ति, तथास्वाजाव्यात् ॥ १७॥ इह सनत्कुमारादिदेवानां रतानिखाषे सति देव्यः खट्वपरिगृहीताः सौधर्मादीशानाच्च सहस्रारं यावजवन्ति, तासां| चापरिगृहीतानां देवीनामुत्पत्तिविमानानि पृथगेव, न तत्र देवा उत्पद्यन्ते, ततस्तत्सङ्ख्याप्रतिपादनार्थमाहसोहम्मि विमाणाणं, बच्चेव हवंति सयसहस्साशचत्तारिय ईसाणे, अपरिग्गदिश्राण देवीणं ॥१७॥ __ व्याख्या-सौधर्मकहपेऽपरिगृहीतानां देवीनां संबन्धीनि यानि विमानानि तेषां षट् शतसहस्राणि, ईशाने कहपेऽपरिगृहीतानां देवीनां संबन्धिनां विमानानां चत्वारि शतसहस्राणि ॥ १० ॥ | सम्प्रति या यथाविधायुष्कादियुक्ता येषामुपजोगाय जवन्ति तास्तथा निरूपयतिपलिउवमाइसमया हिश्राचिईजासि जाव दस पलिया। सोहम्मगदेवीसुं, ता जसणंकुमाराणं ॥रएए| ॥ ॥ __व्याख्या-यासां सौधर्मकरपनिवासिनीनां देवीनां स्थितिः पक्ष्योपमादिका पक्ष्योपममूसा समयाधिका समयरेकदित्र्यादिकैर्यावदसङ्ख्येयैरधिका सती यावद्दशपट्योपमा दशपट्योपमप्रमाणा ताः सौधर्मकहपनिवासिन्यो देव्यः सन-15 कुमाराणां सनत्कुमारकटपदेवानामुपजोगयोग्याः। श्यमत्र लावना-यासां सौधर्मकटपदेवीनामेकं परिपूर्ण पट्योपम
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy