SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ texty करिति” इत्यादि । ततो न प्रवीचारणानिमित्तमानतादिषु कट्पेषु देवीनां गमनागमनसंजयः, नाप्यन्यतः कारणान्तरात्, इति सहस्रारं कहपं यावद्देवीनां गमनागमने । तथा चास्या एव सङ्ग्रहणेर्मूलटीकाकारोऽप्याह हरिजासूरिः-"देव्यः खट्वपरिगृहीताः सहस्रारं यावजवन्तीति । "तत्तो परंतु" इत्यादि, ततोऽच्युतकट्पात् परमूर्व नियमाउनयेषां देवानां देवीनां च गमनमागमनं च कथमपि नास्ति, तत्राक्तनानामूर्व शक्त्यनावात् गमनागमनप्रतिषेधः । तत्रत्यानां विहागमने प्रयोजनानावात् , ते हि जिनजन्ममहिमादिष्वपि नात्रागन्ति, किंतु स्थानस्थिता एव नक्तिमातन्वते संश* यविषयं च स्थानस्थिताः पृच्छन्ति, पृष्टं चार्थ नगवता व्याकृतमवधिज्ञानतो जगवत्प्रयुक्तानि मनोऽव्याणि साक्षादेवावेत्य तदाकारान्यथानुपपत्त्या परिजावयन्ति । न चान्यत्प्रयोजनान्तरमस्ति, ततस्तेषामिहागमनासंजवः ॥ १०॥ श्रथ ये वैमानिकाः किस्विपिका देवास्तेषां कियती स्थितिः १ व वा तेषां निवासाः? इत्येतदनिधित्सुराहपातिनि पलिया तिसारा,तेरससारा य किविसा जणिया। सोहम्मीसाणसणंकुमारलंतस्स हिडा॥१६॥ व्याख्या-किस्विषाः किष्विपिका देवास्तीर्थकरगणधरस्त्रिषु स्थानेषु जणिताः । तद्यथा-सौधर्मेशानयोरधस्तात् सनहै कुमारकटपस्याधस्तानान्तककटपस्याधस्ताच्च, ते च यथासङ्ख्यं त्रिपठ्यादिस्थितयः। किमुक्तं जवति ! सौधर्मेशानयोरस्ताये किस्विषिका देवास्ते त्रिपठ्योपमस्थितयः । सनत्कुमारकहपस्याधस्ताविसागरोपमायुषः । सान्तककहपस्याधस्तात्रयोदशसागरोपमायुष इति ॥ १६ ॥ १.१४
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy