________________
वृहत्सं०
सटीका,
:%*******
सम्प्रति देवदेवीनामुत्पत्तिस्थानमाहथाईसाणा कप्पे, उववाढ होश देवदेवीणं । तत्तो परं तु नियमा, देवीणं नवि उववार्ड ॥ १४ ॥
व्याख्या-वाईशानादीशानकरूपमजिव्याप्य, किमुक्तं जवति ? नवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानां देवीनां चोपपातो जन्म जवति । तत ईशानकड्पात् परमूर्व सनत्कुमारादिषु कहपेषु देवीनामुपपातो नास्ति, किंतु देवानामेव केवलानां । केवलं सनत्कुमारादिदेवानां रताजिखाषे सति देव्यः खट्वपरिगृहीताः सौधमादीशानाच्चासहस्रारं यावन्ति ॥ १०४॥
सम्प्रति गमनागमनपरिमाणमेव देवदेवीनां कथयतिहूँ थारेण अचुथाउँ,गमणागमणं तु देवदेवीणं । तत्तो परंतु नियमा,उजएसिं नठितं कह वि ॥१०॥ है। व्याख्या-वारेण शर्वागच्युतादच्युतकहपपर्यन्तादच्युतं कहपं यावदित्यर्थः, गमनमागमनं च देवानां देवीनां च नवति।
यद्यप्येवं सामान्येनोक्तं तथापि देवीनां सहस्रारं कहपं यावजमनमागमनं चावसेयं, न परतः, यत आनतादिदेवाः प्रचीचारेडायां स्थान स्थिता एव देवीः संकल्पविषयीकुर्वन्ति, स्थानस्थिताजिरेव च ताजिमनःप्रवीचारणां कुर्वन्ति । तथा| चोकं प्रज्ञापनायां-"तष्ठ णं जे ते मणपरियारगा देवा तेसिं ला मणे समुप्पनाइ शामिणं अचराहिं मणपरिश्रारणं करित्तए । त णं तेहिं देवेहि एवं मणसी कए समाणे खिप्पामेव ता श्रन्धरा तवगया चेव समाणीने अणुत्तराई उच्चावयाई मणाई संपहारेमाणी संपहारेमाणी चिति । तर्ड णं ते देवा ताहिं अचराहिं महिं मणपरियारणं
六六六二学六太平式下*A*A*K***
*
***
॥9
॥
*
*