________________
याहि कायप्रवान्योऽप्यनन्त कथं न ते ब्रा
जोगायोपतिष्ठन्ते । तत इत्थं परस्परं मनःसंकहपे दिव्यप्रत्नावतो देवीषु शुक्रपुशखसङ्क्रमत उत्जयेषां कायप्रवीचारादनन्तदगुणं सुखमुपजायते तृप्तिश्चोलसति । तत उपरि प्रवेयकादिषु प्रवीचारणा नास्ति, अत्यन्तमन्दपुरुषवेदोदयत्वात् । एते
च यथोत्तरमनन्तगुणसुखन्नाजः। तथाहि-कायप्रवीचारेज्योऽनन्तगुणसुखाः स्पर्शप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखा 13 रूपप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखाः शब्दप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखा मनःप्रवीचाराः, तेन्योऽप्यनन्तगुण
सुखा श्रप्रवीचारास्तेषां प्रतनुमोहोदयतया प्रशमसुखान्तलीनत्वात् । यद्येवं कथं न ते ब्रह्मचारिण इति ? उच्यतेचारित्रपरिणामानावात् ॥ ११ ॥
अनन्तगुणसुखयुक्तत्वमेव तेषां शेषदेवेन्यः प्रकटयतितत्तो परं तु देवा, बोधवा हुंति अप्पवीयारा । सप्पविश्रारदिईणं अनंतगुणसोका जुत्ता ॥ १२ ॥ __व्याख्या-ततस्तस्मादच्युतदेवलोकात्परमूर्व ये देवास्तेऽप्रवीचाराः प्रवीचाररहिता बोधव्याः, ते च सप्रवीचारस्थितिन्यः सकाशादनन्तगुणसौख्यसंयुक्ताः, प्रवीचारसुखाउपशमसुखस्यानन्तगुणत्वात् ॥ १०॥
तदेवाहजं च कामसुई लोए, जं च दिवं महासुहं । वीयरायसुहस्सेयं, पंतनागं पि नग्घर ॥ १३ ॥ व्याख्या-सुगमा ॥ १३ ॥
RACCURACK