________________
वृहत्सं०
सटीकः॥
॥४
॥
ॐास्थितानि । तद्यथा-वृत्तस्योपरि वृत्तं, त्र्यम्रस्योपरि व्यन, चतुरस्रस्योपरि चतुरस्र । उक्तं च-"बट्ट वदृस्सुवरि तंसं तंसस्स तउप्परिं होई । चतरंसे चतरंसं उडे तु विमाणसेढी ॥१॥" केवलमुपरितनाः प्रस्तटाः प्रत्येकं पूर्वादिषु दिक्कु 5
एकैकविमानहीना अष्टव्याः, तद्यथा-दितीये प्रस्तटे एकैकस्यां दिशि श्रावलिकाप्रविष्टानि विमानान्येकषष्टिरेकषष्टिः, तृतीये षष्टिः षष्टिः, एवं तावघाच्यं यावचरमे प्रस्तटे एकैकं विमानमिति ॥ १२॥
सम्प्रति प्रतिकटपमावलिकाप्रविष्टविमानसङ्ख्यानयनाय करणमाहकप्पस्सणुपुबीए आश्मपयरंतिमं च गणश्त्ता । मुहनूमिसमास] पयरेहिं गुणंतु सबधणं ॥ ११॥
व्याख्या-कहपस्य सौधर्मेशानादिरूपस्य श्रानुपूर्व्या पूर्वानुपूर्ध्या यदादिमं प्रतरमादिमप्रतरगतां सर्वविमानसङ्ख्या अन्तिम प्रतरमन्तिमप्रतरगतां सर्वविमानसङ्ख्यां गणयित्वा करणवशादन्यथा वा परिजाव्य यदादिमप्रतरगतं सर्वविमान
परिमाणं तन्मुखमिति प्रतिपत्तव्यं । यत्त्वन्तिमप्रतरगतं सर्व विमानपरिमाणं सा नूमिः । ततस्तयोर्मुखजूम्योः समास एकत्र 8 मीलनं कार्य । ततस्तस्यार्ध तत्प्रतरैः स्वकटपगतैः प्रस्तटैगुणितं सद्यावनवति तावत्प्रमाणं सर्वधनं, तावन्ति विवक्षित कटपे
सर्वसङ्ख्यया श्रावलिकाप्रविष्टानि विमानानीत्यर्थः । तत्र प्रथमतो मुखमयः प्रदश्यन्ते-सौधर्मेशानवलये प्रथमे प्रस्तटे एकैकस्यां दिशि वापष्टिषिष्टिरावलिकाप्रविष्टानि विमानानि, मध्ये च विमानेन्जक इति सर्वसङ्ख्यया के शते एकोनप-1 चाशदधिके, एतावत्सौधर्मेशानवलये मुखं, शेषेषु तु कटपेषु अधस्तनान् परप्रतरान् चतुर्निर्गुणयित्वा यदवाप्यते तस्मिन् शतध्यादेकोनपञ्चाशदधिकादपनीते यजेषमवतिष्ठते तत्तत्र मुखं प्रतिपत्तन्यं । तत्र सनत्कुमारमाहेन्त्रवखयापेक्ष्याऽध
MOCRORSCORRECORDC
SECRECORRENERGROCE GRSE
सात प्रतिपत्तव्यं । यत्वासयां गणयित्वा वानपूर्ध्या यदादिम बराह गुणंतु सवधा
॥४
॥