________________
*CALCDC
ANANAS
पदसमुदायोपचारानुजपरिसर्पाः, उपलक्षणमतदुर परिसपश्चि । तथा जखचरा मत्स्यादयः । “उजय त्ति" गर्नजाः संमूहिमाश्च । एतच्च विशेषणं नुजपरिसणामुर परिसाण जखचराणां च इष्टव्यं । येऽपि च चतुष्पदाः पक्षिणश्च संमूछिमास्तेऽप्युपखहणेन सूचिता वेदितव्याः। एते च कथंभूता इत्याह-पश्चेन्धियाः। ततो विशेषणसमासः, तेषां उपखक्षणमेतत् , तेन गर्नजसंमूर्बिममनुष्याणां चायुःप्रमाणं चशब्दादेहप्रमाणं च वक्ष्यामि ॥ ३०६॥
तत्र प्रथमत एकेन्धियादीनां शरीरावगाहनामाहजोयणसहस्सम हियं, उहेण एगिदिए तरुगणेसु। मछजुश्रले सहस्सं, उरगेसु य गपजाईसु ॥ ३० ॥
व्याख्या-उधेन-सामान्यरूपेणैकेन्ध्यिसामान्यचिन्तायामेकेन्जियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहसमधिकं-किञ्चित्समधिकं, तच्च समुपादिगतं पद्मनालमवसेयं । अत्राह-शरीरप्रमाणमुव्याङ्गखतः समुत्रादिपरिमाणं तु प्रमाणामुखतः, समुत्राणां चावगाहो योजनसहनमतस्ततपद्मनासादिकमुच्याङ्गसापेक्ष्याऽधिकप्रमाणं जवतीति कथं न विरोधः । नैष दोषः, इह समुझमध्ये प्रमाणाङ्गखतो योजनसहस्रावगाहे यानि पद्मानि तानि पृथिवीपरिणामरूपाणि, यथा श्रीदेवतायाः पद्महदे पद्मं, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पद्मानि तानि वनस्पतिपरिणामरूपायपि जवन्ति, तानि च शेपेषु जलाशयेषु वक्ष्यादयश्चोत्कर्षतः शरीरप्रमाणमानेन किश्चित्समधिक योजनसहनं जवतीति न कश्चिद्दोषः । तथा चामुमेवार्थ जिनजागणिक्षमाश्रमणो विशेषणवत्यामाह-"जोश्रणसहस्समहिथं, वणस्सईदेहमामुदिई । तं च किल समुद्दगयं, जलरुहनाखं हवइ नन्नं ॥१॥ उस्सेइंगुल तं, होइपमार्षगुलेण य समुद्दो। शव
R e-CIRCAR