________________
वृहत्सं०
॥४३॥
RAMGANEMA
सकलं मनुष्यलोकं प्रकाशयन्तो भ्रमन्ति । अथ कथं वात्रिंशं शतं चन्त्राणां शात्रिंशं शतं च सूर्याणां मनुष्यलोके ? उच्यते-जी चन्नी कौ च सूर्यों जम्बूदीपे, चत्वारो खवणसमु, कादश धातकीखएम, द्विचत्वारिंशत्कालोदममु., दिसप्ततिः पुष्करवरार्धे इति ॥१०४॥ | सम्प्रति चखं ज्योतिश्चक्रं यावत्या मेरोरबाधया चरति यावत्या च स्थिरं ज्योतिश्चक्रमलोकाकाशस्याबाधयाऽवतिष्ठत | तदेतन्निरूपयति
कारसिकवीसा सयमिकाराहिया य इक्कारा । मेरुअलोगाबाहिं जोश्सचकं चर गइ ॥ १५ ॥ ___ व्याख्या-इह यथासङ्ख्येन पदानां योजना, सा चैवं-एकादश योजनशतान्यकविंशत्यधिकानि मेरोरवाधामपान्तराखरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति । तथकादश योजनशतान्यकादशाधिकान्यलोकाकाशस्यावाधामपान्तरालरूणं कृत्वा एतावनियोजनशतैरलोकाकाशादाक् स्थित्वेत्यर्थः, स्थिरं ज्योतिश्चक्रं तिष्ठति ॥ १०५ ॥
सम्प्रति जम्बूधीपव्यतिरिक्तेषु शेषेषु दीपसमुषु ग्रहनक्षत्रताराप्रमाणपरिज्ञानोपायमाहरिकग्गहतारग्गं दीवसमुद्दे य श्छसे नाउं । तस्स ससीहि य गुणियं रिकग्गहतारगग्गं तु ॥१०६॥ ___ व्याख्या-अत्रापशब्दः परिमाणवाची, यत्र दीपे समुझे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमि-2 बसि तस्य दीपस्य समुत्रस्य वा संबन्धिनिः शशिमिरेकस्य शशिनः परिवारजूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं (वा ) गुणितं सत् यावनवति तावत्प्रमाणं तत्र दीपे समुफे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं (वा)
AMAAEMAMAMMALAMA
॥४३॥