SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ जानीहीति । तत्र लवणसमुड़े किस नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, लवणसमुद्रे च शशिनश्चत्वारः, तत एकस्य शशिनः परिवारभूतानि यानि श्रष्टाविंशतिनेत्राणि तानि चतुर्भिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं ११२, एतावन्ति लवणसमु नक्षत्राणि । तथाऽष्टाशीतिग्रहा एकस्य शशिनः परिवाराः, ते चतुर्निर्गुण्यन्ते, जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२, एतावन्तो जयसमुद्रे ग्रहाः । तथैकस्य शशिनः परिवारभूतानि तारागणकोटी कोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तानि च चतुर्भिर्गुण्यन्ते, जाते कोटीकोटीनां दे सके सप्तषष्टिः सहस्राणि नव शतानि, एतावत्यो लवणसमुद्रं तारागणकोटी कोटयः । उक्तं च- " चत्तारि चैव चंदा चत्तारि य सूरया लवणतोए । बारं नरकतसयं गहाण तिन्नेव बावन्ना ॥ १ ॥ दो चैव सयस दस्सा सत्ती खलु जवे सहस्सा य । नव य सया लवणजले तारा- | गएकोमी कोमीणं ॥ २ ॥ " एवं सर्वेष्वपि द्वीपसमुद्रेषु परिभावनीयम् ॥ १०६ ॥ सम्प्रति ये जियोगिका देवा ज्योतिष्क विमानानि वहन्ति तत्सङ्ख्याप्रतिपादनार्थमाह्— सोलस चेत्र सदस्सा ह य चउरो य दोन्नि य सदस्सा | जोइ सिघ्राण विमाणा वहंति देवा उ एवश्रा व्याख्या - ह चन्द्रादिविमानानि तथाजगत्स्वानाव्यात्स्वयमेव निरालम्बानि वहन्त्यवतिष्ठन्ते । केवलं ये श्रानि| योगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वाऽन्येषां निजस्फीतिविशेषदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोद नृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा स्थित्वा केचित् सिंहरूपाणि केचिऊजरूपाणि केचिद्वृषन रूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति । न चैतदनुपपन्नं । तथाहि - यथेह कोऽपि तथा
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy