________________
सटीकः॥
वृहत्सं० विधानियोग्यनामकर्मोपलोगजागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमदं नायक-
स्यास्य मुप्रसिधस्य सम्मत इति निजस्फीतिविशेषदर्शनार्थ सर्वमपि स्वोचितं कर्म प्रमुदितः करोति, तथाऽऽनियोगका है ॥४४॥
६ अपि देवास्तथाविधानियोग्यनामकर्मापनोगजाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृशा
यत्सकललोकप्रसिधानां चन्मादीनां विमानानि वहाम इत्येवं निजस्फीतिविशेषप्रदर्शनार्थमात्मानं बहुमन्यमाना नक्तप्रकारण विमानानि वहन्तीति । श्राह च तत्त्वार्थनाष्यकृत्-"श्रमूनि च ज्योतिष्कविमानानि छोकस्थित्या प्रसक्ताव-18 स्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थमाजियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्तीति। तत्र पोमश देवानां
सहस्राणि चन्जविमानं सूर्यविमानं च वहन्ति । अष्टौ देवसहस्राणि ग्रहविमानं, चत्वारि देवसहस्राणि नक्षत्र विमानं, नादेवसहस्रे एकैकं ताराविमानमिति ॥ १०७॥
सम्प्रत्येतदेव विस्पष्टयन्नाह है ससिरविणो य विमाणा वहंति देवाण सोलस सहस्सा।गह रिकतारगाणं श्रह चनक्कं गं चेव ॥१०॥ व्याख्या-सुगमा ॥ १० ॥
सम्प्रति किंरूपधारिणो देवाः कुत्र स्थिता वहन्तीत्येतन्निरूपयतिहैपुर वदंति सीहा दाहिण कुंजरा महाकाया । पञ्चलिमेण वसहा तुरगा पुण उत्तरे पासे ॥ १० ॥ मा व्याख्या-पुरतोऽग्रतोऽधः स्थिताः सिंहरूपधारिणो देवाश्चन्ादिसक विमानं वहन्ति । दक्षिणतो विमानस्य दक्षिणे|
chaneKHAR
॥
४॥
**