SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ MARACT जागेऽधः स्थिताः कुञ्जरा महाकाया महाकायकुञ्जररूपधारिणः । पश्चिमेन पश्चिम लागे विमानस्याधः स्थिता वृषनाः । तुरगाः पुनरुत्तरे पार्श्वे विमानस्याधः स्थिता वहन्ति । तत्र चन्धविमानं सूर्यविमानं च सिंहादिरूपधारिणो देवा वहन्ति प्रत्येकं चतुःसहस्रसङ्ख्याः । तद्यथा-चतुःसहनसङ्ख्याः सिंहरूपधारिणः, चतुःसहस्रसच्या गजरूपधारिणः, चतुःसहस्रस या वृषनरूपधारिणः, चतुःसहस्रसङ्ख्यास्तुरगरूपधारिणः, एवं सर्वसङ्ख्यया पोमशसहस्रसङ्ख्याश्चन्ऽविमानं सूर्यविमानं च . प्रत्येक देवा वहन्ति । ग्रह विमानं सिंहादिरूपधारिणः प्रत्येकं विसिहस्रसङ्ख्याः, नक्षत्रविमानमकैकसहस्रसङ्ख्याः, तारा४ विमानं पञ्चपञ्चशतसङ्ख्याः । उक्तं च सूर्यप्राप्तौ-"ता चंदविमाणेणं कर देवसाहस्सी परिवहन्ति ? सोलसदेवसाहतस्सी परिवहन्ति, तं जहा-पुरछिमेणं सिंहरूवधारीएं देवाणं चत्तारि साहस्सी परिवहति । दाहिणेणं गयरूबधारीणं | देवाणं चत्तारि साहस्सी परिवहति । पञ्चचिमणं वसहरूवधारणं देवाणं चत्तारि साहस्सी परिवहति । उत्तरेणं तुरगरूवधारीणं देवाणं चत्तारि साहस्सी परिवहंति । एवं सूरविमाएं पि । ता गहविमाणेणं कश् देवसाहस्सी परिवहति? |ता अ देवसाहस्सी परिवहति । तं जहा-पुरथिमेणं सिंहरूवधारीणं देवाणं दो साहस्सी परिवति । दाहिणणं गयरूवधारीणं देवाणं दो साहस्सी परिवहति । पञ्चचिमणं वसहरूवधारीणं देवाणं दो साहस्सी परिवहति । उत्तरएं तुरगरूवधारीणं देवाणं दो साहस्सी परिवहति । ता नरकत्तविमाणेणं कर देवसाहस्सी परिवहंति ? चत्तारि देवसाहस्सी परिवहंति । तं जहा-पुरचिमणं सिंहरूवधारीणं देवाणं शक्का साहस्सी परिवहंति । एवं जाव उत्तरणं तुरगरूवधारीणं देवाणं एगा साहस्सीले परिवहति । ता तारविमाणेणं कर देवसाहस्सीडे परिवहति ? ता दो देवसाह GARCANCE
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy