SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ "सूयाणामधस्तान्मङ्गलाचरन्तीति"। हरिजासूरिः पुनरधस्तनेऽपि ज्योतिष्कतले जरण्यादिकं नक्त्रमुपरितने च ज्योतिहप्कतले स्वात्यादिकमस्तीत्याह, तथा च तत्कृताया एवास्याः सङ्ग्रहणेष्टीकाया ग्रन्थः-"सत्तहिं ननएहिं जोश्रणमएहिं *प्पि हिल्लिो होइ तलो त्ति, नरणिमा जोइसपयरो जवतीत्यर्थः । तथोपरितनः स्वात्युत्तरो ज्योतिषां प्रतर इति" । तत्त्वं पुनः केवलिनो विदन्ति ॥ १०॥ सम्प्रति पुनः कानि नक्षत्राणि कथं ब्रमन्तीत्यत श्राहसवप्निंतरजीई मूलो पुण सबबाहिरो नमः । सबोवरिं च साई जरणी पुण सवहिहिमिया ॥१३॥ ___ व्याख्या-नक्षत्रमएमलिकाया मध्येऽनिजिन्नत्रं सर्वान्यन्तरं चरति । मूखनक्षत्रं पुनः सर्ववाद्यं सर्वस्या अपि नत्रमएकलिकाया वहिज्रमति । तथा सर्वेषां नत्राणामुपरि स्वातिनत्र,नर(णि ण्यः पुनः सर्वेषामपि नक्षत्राणामधस्ताच्चर (ति न्ति । उक्तं च जम्बूडीपप्रज्ञप्ता-"जंबुद्दीवणं नंत ! दीवे अघावीसाए नरकत्ताएं कयरे नरकत्ते सबब्नंतरं चारं चरs? कयर नरकत्तं सबबाहिर चार चरइ? कयर नरकत्ते सबहिनिलं चारं चर? कयरे नरकत्ते सवुवरिलं चार चरऽ ? गोयमा अनिईनस्कत्ते सबब्जंतरं चारं चर। मूलोसबबाहिरं चारं चराचरण। सबहिलिगं चार चर।साई सधुवरिखं चार चरई" इति ॥ १०३॥ अथ कियन्तो मनुप्यक्षेत्रे सवसङ्ख्यया चन्ताः सूर्या वा इत्येतन्निरूपयतिबत्तीसं चंदसयं वत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोअंजमंति एए पयासंता ॥१४॥ व्याख्या-छात्रिंशं घात्रिंशदधिकं चन्द्रशतं ज्ञात्रिंशदधिकं (च) सूर्याणां शतं, एते एतावत्सङ्ख्याकाश्चन्नाः सूर्याश्च StotkoctorsMAGAR
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy