SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥१३७॥ एवं सर्वसङ्ख्या किं स्यादित्याह - एगा कोकाकोमी, सत्ताण नवे सयसदस्साई । पन्नासं च सदस्सा, कुल कोमीणं मुणेयवा ॥ ३५७ ॥ व्याख्या - सर्वसङ्खय्यैका कुल कोटाकोटी ज्ञातव्या, सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशत्सहस्राणि ॥ ३५७ || सम्प्रति योनि प्रस्तावादेव संवृताद्या योनिभेदाः कथ्यते एगिं दियनेरश्या, संवुमजोणी हवंति देवाय । विगलिंदियाण विश्वमा, संतुमवियमा य गन मि ॥ ३५८ ॥ व्याख्या - एकेन्द्रियाः- पृथिव्यप्तेजोवायुवनस्पतयो नारका - रलप्रजादिपृथिवी सप्तकवर्तिनो देवा - नवनपतिव्यन्तरज्योतिष्कवैमानिकरूपाः संवृतयोनयः । विकलेन्द्रियाणां - दीन्प्रियत्रीन्द्रियचतुरिन्द्रियाणां विवृतयोनिः । संवृतविवृता " गनम्मित्ति" गर्भजानां - पश्चेन्द्रिय तिर्यमनुष्याणाम् ॥ ३५८ ॥ तथा श्रच्चित्ता खलु जोषी, नेरश्याणं तदेव देवाणं । मीसा य गन्नवसही, तिविहा जोणी उ सेसाणं ||३५|| व्याख्या - श्रचित्ताऽचेतना खलुरवधारणेऽचित्तैव योनिनैरयिकाणां देवानां (च ) जवति । मिश्रा सचित्ताचित - रूपा गर्भवसतिर्गर्जयोनिः, तथाहि —ये शुक्रसन्मिश्राः शोषितपुजला योन्याऽऽत्मसात्कृतास्ते सचित्ताः, ये त्वनात्मसात्कृतास्तेऽचित्ताः । एवं मिश्रा गर्नयोनिः । शेषाणां देवनार कगर्भज तिर्यङमनुष्यव्यतिरिक्तानामेकद्वित्रिचतुरिन्द्रियसंमूि मतिर्यङ्मनुष्याणां त्रिविधा त्रिप्रकारा सचित्ताऽचित्ता मिश्रा च योनिः, यथा जीवति गवादावुत्पद्यमानानां कृम्यादीनां सटीकः ॥ ॥१३७॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy