________________
यथा उगणयोनौ कृमिकुखं कीटकुलं वृश्चिककुसमित्यादि । तत्र कस्मिन् जीवराशौ कति कुलकोटय इत्येतन्निरूपणार्थमाह-8 बारस सत्तय तिन्नि य, सत्त य कुलकोमिसयसस्सा। नेया पुढविदगागणिवाऊणं चेव परिसंखा ३५३ ___ व्याख्या-पृथिव्युदकाग्निवायूनामेवं कुलपरिसङ्ख्या यथाक्रमं शेया, तद्यथा-पृथिवी निकाये कादश कुखकोटिशतसहस्राणि, सप्तोदकनिकाये, त्रीण्यग्निनिकाये, सप्त वायुनिकाये ॥ ३५३ ॥ कुलकोमिसयसहस्सा, सत्त हय नव यथहवीसंच। बेदियतेइंदिशचनरिदिशहरियकायाणं॥३५॥ || व्याख्या-अत्रापि यथासङ्ख्येन योजना । बीजियाणां सप्त कुखकोटिशतसहस्राणि । अष्टौ त्रीप्रियाणां । नव चतु-18 रिजियाणां । अष्टाविंशतिर्वनस्पतिकायिकानाम् ॥ ३५४ ॥ अझतेरस बारस, दस दस नव चेव सयसहस्सा।जलयरपरिक चनप्पयनरअसप्पाण कुलसंखा३५५ | व्याख्या-त्रापि यथासङ्ख्यं पदघटना । जलचराणामर्धत्रयोदश कुखकोटिशतसहस्राणि । पादश पक्षिणां । दशक चतुष्पदानां दशोरपरिसणां । नव गुजपरिसाणाम् ॥ ३५५ ॥ बबीसा पणवीसा. सरनेरश्याण सयसहस्सा।बारसयसहस्सा, कुलकोमीणं मणुस्साणं ॥ ३५६॥ __ व्याख्या-पड्विंशतिकुखकोटिशतसहस्राणि सुराणां । पञ्चविंशतिकुखकोटिशतसहस्राणि नारकाणां । कादश कुलकोटीनां शतसहस्राणि मनुष्याणाम् ॥ ३५६ ॥