SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥१३६॥ HASHTAKACANCER जोणियलरका । साममा धिप्पतीह इक्कगजोणी य गहणेण ॥१॥" एवंरूपाणां जातिलेदानां प्रतिजीवराशिं दस-2 सटीकः ।। त्याप्रमाणनिरूपणार्थमाहपुढविदगधगणिमारुय, शक्किक्के सत्त जोणिलरका।वणपत्तेय थर्फते, दस चलदस जोणिलका ३५१|| विगलिंदिएसु दो दो, चउरो चउरोथ नारयसुरेसु।तिरिएसु हुँति चउरो, चउदस खरका उ मणुएसु ५२|| व्याख्या-पृथिव्युदकाग्निमरुतां संबन्धिन्येकैकस्मिन् समूहे सप्त योनिखक्षा जवन्ति, तद्यथा-सप्त पृथिवी निकाये, |सतोदकनिकाये, सप्ताग्निनिकाये, सप्त वायुनिकाये । वनस्पतिनिकायो विविधः, तद्यथा-प्रत्येकोऽनन्तकायश्च । तत्र प्रत्येकवनस्पतिनिकाये दश योनिलदाः, अनन्तवनस्पतिनिकाये चतुर्दश । विकलेन्ड्रियेपु-दीन्जियत्रीन्जियचतुरिन्जिय-४ रूपेषु प्रत्येकं के योनिलदे, तद्यथा-वे योनिलदे दीजियेषु, त्रीजियेषु, के चतुरिन्जियेषु । तथा चतम्रो योनिखदा नारकाणां, चतस्रो देवानां, तथा तिर्यक्कु पञ्चेन्जियेषु चतम्रो योनिलदाः, चतुर्दश योनिखक्षा मनुष्येषु । सर्वसङ्ख्यया चतुरशीतियोनिलक्षा जवन्ति । उक्तं च-"नजस्वतः सप्त जलस्य चाग्नेः, हितेस्तथा ताश्च निगोदयोः । स्मृताश्चतस्रः किल नारकाणां, तथा तिरश्चां त्रिदिवौकसां च ॥१॥त्रिरीरिते ३ विकलेजियाणां, चतुर्दश स्युर्मनुजन्मनां &|॥१३६॥ च । वनस्पतीनां दश योनिखक्षा, अशीतिरेवं चतुरुत्तरा स्यात् ॥२॥" इति ॥ ३५१-३५॥ सम्प्रति कुखसङ्ख्या प्रतिपादनीया । कुखानि च योनिप्रनवानि, तथाहि-एकस्यामेव योनावनेकानि कुखानि जवन्ति-8
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy