SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ RECRUICROCHURRECRUAR खेन विंशत्युत्तरशताङ्गखप्रमाणस्ततो हस्तसङ्ख्यया पञ्चहस्तप्रमाणः, ते च समचतुरस्रबाहामतिबाहारूपेण क्षेत्रगणितक्रमेण पञ्चविंशतिर्जवन्ति, उच्च्याङ्गलतश्च जगवान् सप्तहस्तप्रमाणः, ते च सप्त हस्ताः समचतुरस्रबाहाप्रतिबाहाग|णितक्रमेणैकोनपञ्चाशनवन्ति, एकश्च हस्तः पार्णिकेशाद्यपेक्ष्या प्राप्यते, ततः सर्वसङ्ख्यया पश्चाशयस्ताः, पश्चाशतश्चार्थे पञ्चविंशतिरित्यागतमेकमात्मामुलं नगवतो वीरस्य विगुणमुत्सेधाङ्गुलमिति । यदा तु बाहागणितं नापेक्ष्यते, तदा जगवत एकस्मिन्नात्माङ्गत एकमुत्सेधाङ्गख वितीयस्य चोत्सेधाङ्गखस्य कौ पञ्चनागौ । तथाहि-यदि विंशत्युत्तरेणाङ्गतशतेनाष्टषष्ट्यधिकमुत्सेधामुखशतं लब्धं, तत एकेनात्माङ्गलेन किं खन्नामहे ? राशित्रयस्थापना-१०-१६०-१, अत्रान्त्येन 21 राशिनैककलक्षणेन मध्यराशिरष्टषष्ट्यधिकशतप्रमाणो गुण्यते, जातः स तावानेव, एकेन गुणितं तदेव नवतीति वचनात् । |तत श्राद्येन राशिना विंशत्युत्तरशतप्रमाणेन जागहारे लब्धमेकमुत्सेधाडलं, राशिश्च पश्चापर्यवतिष्ठतेऽष्टाचत्वारिंशत् , है ततवेद्यच्छेदकराश्योश्चतुर्विशत्यापतर्तनात्, श्रागतौ धौ पञ्चजागौ। येषां पुनर्मते जगवानात्माङ्गखेनाष्टोत्तरशताङ्गखमानस्तेषां जगवत एकस्मिन्नास्माङ्गख एकमुत्सेधाङ्गलं दितीयस्य चोत्सेधाङ्गखस्य पञ्च नवजागाः। अत्रापि त्रैराशिकं पूर्ववनावनीयं ॥ ३५० ॥ ___ सम्पति सर्वजीवानां योनिसङ्ख्या प्रदर्यते-तत्र योनयो नामोत्पत्तिस्थानानि, ताश्च प्रतिजीवराशिं वर्णगन्धरसस्पर्श दादनेकविधाः, ता थपि व्यक्तिरूपा न गृह्यन्ते, व्यक्तीनामानन्त्येन परिगणयितुमशक्यत्वात् , किंतु जातिरूपाः। तत्रानन्ता थपि व्यक्तयः समानवर्णगन्धरसस्पर्शा एका योनिजातिः । उक्तं च-“समवणा समेया, बहवो वि हु
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy