SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ACCAUSAG विषयः पत्राकः | विषयः देवानां विषयस्वरूपम् .... | केषां प्रक्षेप आहारः केषां न देवदेवीनामुत्पत्तिस्थानम् ... | एकेन्धियादीनां पृथगाहारनैयत्यम् .... देवदेवीनामवं गमनागमनपरिमाणम् सुराणां शेषाणाञ्च श्राहारः ...... ... वैमानिककिल्बिषिकदेवानां स्थितिः निवासस्थानश्च केषां सचित्तः केषामचित्त इत्याद्याहार विजागः थालियोगिकानां किस्विषिकाणाञ्चोत्पत्तिस्थानम् एकेन्छियादीनामाहारेन्डाकालः .... अपरिगृहीतदेवीनां विमानसया .... स्तोकपरिमाणं प्रसङ्गतो मुहूर्तादिपरिमाणम् सौधर्मापरिगृहीतदेवीनाम्लोगस्वरूपम्.... .... एकस्मिन् मुहूर्ते प्राणसङ्ख्या ..... ईशानापरिगृहीतदेवीनाम्लोगस्वरूपम्........ एकस्मिन्नहोरात्रे मासे वर्षे च प्राणसङ्ख्या .... नुवनपतिव्यन्तरज्योतिष्कवैमानिकसुराणां खेश्या सुराणां प्रतिसागरोपममाहारावासपरिमाणम् .... वैमानिकदेवानां वर्णविनागः वर्षसहस्रदशकाद्यावत् किश्चिदूनसागरोपममायुषामाजघन्यस्थितीनां देवानामाहारोहासविधिः हारोब्लासकासः ..... .... ..... उजयाहाररोमाहारप्रदेपाहारस्वरूपम् देवानां शरीरस्वरूपम् .... .... कस्यामवस्थायां क थाहारः ०१ | देवानां कियता काखेन पर्याप्तिनिष्पत्तिः ARMANANCE
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy