________________
श्रनुक्रमणिका.
....
....
विषयः पत्रात विषयः
पत्रात सटीका॥
सनत्कुमारादिषु अनुत्तरविमानपर्यन्तेषु सुराणामु- सूत्रस्वरूपम् .... ..... स्कृष्ट उपपातविरहकाखः .....
चतुर्दशपूर्वधरस्य जघन्यत उत्कर्षतश्चोपपातः .... सनत्कुमारादिकटपेषु जघन्यत उपपातविरहकाखा बद्मस्थसाधूनामुत्कर्षतो जघन्यतश्च श्रावकाणां जघ||सुराणामुघर्त्तनाविरहकाख...... .... .... ७१ म्यतश्चोपपातः .... । सुराणामुपपातोपर्त्तनसङ्ख्या ...
तापसचरकपरिव्राजकानाञ्जघन्यत उपपातः । देवेषु गतिघारम् .... ...
संहननस्वरूपम् .... .... तिर्यडमनुष्याश्रितो देवगतिविषयो विशेषः
संस्थानस्वरूपम् .... . जवनपतिषु जीवानां यथा गमनम्
संस्थानव्याख्यानम् .... व्यन्तरेषु येषां जीवानां यथा गमनम् .... .... १३ केषु जीवेषु कानि संस्थानानि तापसचरकपरिव्राजकानामुत्कर्षत उपपातः देशविरति-७३ केषु जीवेषु कति संहननानि युक्तानां पश्चेन्धियतिरश्चां मनुष्याणाश्चोत्कर्षत उपपातः ७३ कस्य संहननस्य वशात्केषु देवेषूपपातः यतिखिङ्गधारिमिथ्याशामुत्कर्षत उपपातः .... ७३ कुत्रत्यागत्य देवतयोत्यद्यन्त इत्येवं निरूपणारूपमागमिथ्यादृष्टिलक्षणम्
....७४ | तिघारम्
KARIHARANAS