________________
STRAMCHAROCALOCALEGA00
वालुकाप्रजायामावलिकाप्रविष्टा नरकावासाः। एतद्व्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः, ते च चतुर्दश लक्षा अष्टानवतिः * सहस्राणि पश्च शतानि पञ्चदशाधिकानि १४ए८५१५।उक्तं च-"पंच सया पन्नरसा,अमनउ सहस्स लरक चोद्दस य।
तश्याए सेढिगया, पणसीया चोद्दस सया न ॥१॥" पङ्कप्रजायां मुखं पञ्चविंशत्यधिकं शतं १२५, नूमिः सप्तसप्ततिः ७७, तयोः समासे जाते वे शते युत्तरे २०२, तयोरर्धमेकोत्तरं शतं १०१, तत्स्वप्रतरैः सप्तनिर्गुण्यते, जातानि सप्त शतानि सप्तोत्तराणि ७०७, एतावन्तः पङ्कप्रनायामावलिकाप्रविष्टा नरकावासाः। एतक्ष्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः ते च नव लक्षाणि नवनवतिः सहस्राणि शते त्रिनवत्यधिके एएएए । उक्तं च-"तेणना सुन्नि सया, नवनवइ सहस्स नव य लरका य । पकाए सेढिगया, सत्त सया हुँति सत्तहिश्रा ॥१॥" धूमप्रजायां मुखमेकोनसप्ततिः ६ए, नूमिः सप्तत्रिंशत् |
३७, तयोः समासे जातं षफुत्तरं शतं १०६, तस्याध त्रिपञ्चाशत् ५३, सा स्वप्रतरैः पञ्चनिर्गुण्यते, जाते थे शते पञ्चभाषष्ट्यधिके २६५, एतावन्तः सर्वसङ्ख्यया धूमप्रनायामावलिकाप्रविष्टा नरकावासाः। एतद्व्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः,
ते च. लदे नवनवतिः सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि शएए७३५ । उक्तं च-"सत्त सया पणतीसा, नव-टू नलई सहस्स दो असरका य । धूमाए सेढिगया, पन्ना दो सया हुँति ॥१॥" तमः प्रनायां मुखमेकोनत्रिंशत् श्ए, नूमिस्त्रयोदश १३, तयोः समासे जाता विचत्वारिंशत् ४२, तस्या अर्धमेकविंशतिः २१, सा स्वप्रतरैस्त्रिनिर्गुण्यते, जाता त्रिषष्टिः ६३, एतावन्तस्तमःप्रजायामावलिकाप्रविष्टा नरकावासाः। शेषाः पुष्पावकीर्णकाः, ते च नवनवतिसहस्राणि नव शतानि धात्रिंशदधिकानि एएए३२ । उक्तं च-"नवनउई श्र सहस्सा, नव चेव सया हवंति बत्तीसा । पुढवीए बीए,
, सा स्वप्रतरैः पञ्चनि
घूममनायामावलिका
लदं नवनवतिः सहसा