SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥१०६॥ पागाणेस संखेवो ॥ १ ॥” एते चावलिकाप्रविष्टा नरकावासा वृत्तत्र्यस्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्त्वनेकसंस्थानाः, तत्रावलिकाप्रविष्टानां मध्य एकोनपञ्चाशदपीन्द्रका वृत्ता एव, ततोऽनन्तरं त्र्यनचतुरस्रवृत्तनेदत्रयावृत्त्या तावदावर्तन्ते यावदावलिकापर्यन्तः । वृत्तादीनां च प्रतिपृथिवि परिमाणं देवेन्द्रनरकेन्वें प्रपश्ञ्चितमिति नेद नूयः प्रपश्यते, ग्रन्थगौरवजयात् ॥ २६३ ॥ सर्वाग्रस्य १ रनुप्रजायाः २ शकेराप्रजायाः ३ | वालुकाप्रजायाः ४| पंकप्रजायाः ५ धूमप्रजायाः ६ तमः प्रजायाः 9 तमस्तमः प्रजायाः सप्तसु नरकेषु मुखभूमिसमासादियंत्रम् । | मुखम् | जूमिः | समासः | समासार्धं | प्रतरः | पंक्तिबद्धः | पुष्पावकीर्णकः | सर्वसंख्या ३०० ए ३४ १७ ४‍ ०६५३ ८३०३४७ |८४०००००० ४४३३ २०५५६७ ३०००००० ३८ २०३ ६०२ २०५ १०५ ४९० १५ १३३ ३३० २६९५ १४८५ २४० १३०५ १४०५१५ २३ 99 | २०१ ३७ १०६ २०७३५ १३ ४२ ३२ 0 १२५ ६ २ए ३४१ २४५ १६५ १०१ ५३ २१ १३ ११ ए ५ ३ १ gog १६५ ६३ १ ० ० सम्प्रति नरकावासानामायामविष्कम्नोचत्वमाह ० २५००००० १५००००० 2000000 ३००००० uuuuu ५ सटीकः ॥ १०६ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy