SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीकः॥ ॥ ७॥ RECAPCOCALCRECANAGARL व्याख्या-देवानां जवनपत्यादीनामर्धसागरेऽर्धसागरोपमप्रमाणे किञ्चिदून आयुष्यवधिविषयं क्षेत्रं खलु सङ्ख्येयानि | योजनानि सङ्ख्येययोजनात्मकमेवेत्यर्थः, खलुशब्द एषकारार्थः । “तेण परमसंखेन ति" ततः किश्चिनार्धमागरोपमात परमूल प्रवृद्ध आयुषि देवानामसङ्ख्येयानि योजनान्यवधिविषयः, केवखं यथायुर्वृधिस्तथा योजनासङ्ख्येयत्वस्यापि वृद्धिरवसेया । “जहन्नयं पल्लवीसं तु ति" तुरेवकारार्थः, येषां जवनपत्यादीनां जघन्यं दशवर्षसहस्रप्रमाणमायुस्तेषामवधिविषयक्षेत्रं पञ्चविंशतिरेव योजनानि ॥ ३४॥ | सम्पति प्रसङ्गत एव नारकतिर्यङ्नरामराणामवधिक्षेत्रस्य संस्थानविशेषानिरूपयतिनेरश्यनवणवणयरजोश्सकप्पालयाणमोहिस्स । गेविडणुत्तराण य, ढुंतागारा जहासंखं ॥ १२५ ॥ तप्पागारे पक्षगपढहगजारिमुइंगपुप्फजवे । तिरिश्रमणुएसु उहि, नाणाविहसंजिपि ॥२६॥ - व्याख्या-नैरयिकनवनपतिव्यन्तरज्योतिष्ककहपाखयानां ग्रैवेयकाणामनुत्तरविमानानां च देवानामवधेरवधिविष-15 यस्य क्षेत्रस्याकारा यथासङ्ख्यममी जवन्ति, तद्यथा-नैरयिकाणामवधिस्तप्राकारः, तपो नाम काष्ठसमुदायविशेषो यो । नदीप्रवाहेण प्लाव्यमानो पुरादानीयते, सचायतख्यञश्च जवति, तदाकारोऽवधि रकाणां । जवनपतीनां पक्षकाकारः, पक्षको नाम खाटदेशे धान्याधारविशेषः, स चोर्ध्वायत उपरिच किश्चित्संक्षिप्तः । व्यन्तराणां पटहाकारः, पटह बातोधविशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः । ज्योतिष्कदेवानां जार्याकारः, ऊझरी चावनधा विस्तीर्णवलयाकाराऽऽतोद्यविशेषरूपा देशविशेषे प्रसिझा । कहपाखयानां सौधर्मदेवादीनामच्युतदेव पर्यन्तानां मृदङ्गाकारो मृदङ्गो F****ICHIAROSC
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy