SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ | आणयपाणयकप्पे, देवा पासंति पंचमिं पुढविं । तं चेत्र आरणच्चय, उहीनाणेण पासंति ॥ २२२ ॥ व्याख्या - श्रनतप्राणतकल्पयोर्देवा इन्द्रतत्सामानिकादयः पञ्चमीं पृथिवीं धूमप्रजाख्यां यावदवधिना पश्यन्ति । श्रारणाच्युतदेवा अपि इन्तत्सामानिकादयस्तामेव पञ्चमीं पृथिवीं यावदवधिना पश्यन्ति ॥ १२१ ॥ बहिं हि हिममनिमगेविता सत्तमिं च उवरिल्ला । संन्निलोगनालिं, पासंति अणुत्तरा देवा ॥ २२२॥ व्याख्या----अधस्तनमध्यममैवेयकाः षष्ठीं तमः प्रजां पृथिवीं यावदवधिना पश्यन्ति । उपरितना उपरितनग्रैवेयकाः | सप्तमीं पृथिवीं यावत् सप्तम्यास्तमस्तः प्रजायाः पृथिव्या श्रधस्तनजागं यावदित्यर्थः । संचिन्नां किञ्चिडूनां लोकनालिमनुत्तरा अनुत्तर विमानवासिनो देवाः पश्यन्ति ॥ २२२ ॥ तदेवमधस्तदवधिविषयभूतं क्षेत्रमुक्तं, सम्प्रति तदेव तिर्यगूर्ध्वं चाह एए सिमसंखेजा, तिरियं दीवा य सागरा चैव । बहुययरं जवरिमगा, उहं च सकप्पथुजाई ॥ २२३ ॥ व्याख्या - एतेन शक्रेशानादीनां देवानां तिर्यक् तिरक्षीनमवधिविषयं क्षेत्रमा दीपाः सागराश्च, केवलं "जव| रिमगा" इति उपर्युपरिकल्पवासिनो देवा बहुतरं, उपलक्षणमेतत् बहुतमं च क्षेत्रं तिर्यगवधिना पश्यन्ति । ऊर्ध्वं पुनः सर्वेपि शक्रेशानप्रनृतयो देवाः स्वकपस्तूपादीन् स्वस्वविमानचू साध्वजादिकं यावत् पश्यन्ति ॥ २२३ ॥ तदेवं तिर्यगूर्ध्व चावधिविषयभूतं क्षेत्रपरिमाणमुक्तं । सम्प्रति स्थितिविशेषतस्तद्विशेषं दर्शयतिसंखेाजोयणा खलु, देवाणं श्रद्धसागरे ऊणे । तेण परमसंखेजा, जन्नयं पन्नवीसं तु ॥ २२४ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy