________________
CRACANCRECORRECAREEKRE%4-%
A
नवनवासिदेवदेवीनां तथा व्यन्तरदेवदेवीनां जघन्योत्कृष्टस्थितियंत्रमिदम्दक्षिणस्यां दिशि | जघन्यायुःउत्कृष्टायुः उत्तरस्यां दिशि जघन्यायुः उत्कृष्टायुः श्रसुराणां देवानां १०००० वर्ष एकं सागरोपमं असुराणां देवानां वर्ष एकं सागरोपमं साधिक असुरदेवीनां १०००० वर्ष सार्धं त्रिपस्योपमं असुरदेवीनां १०००० वर्ष सार्ध चतुःपश्योपमं नागादिनवदेवानां १०००० वर्ष सार्ध पक्ष्योपमं नागादिनवदेवानां | १०००० वर्ष देशोनं विपड्योपमं नागादिनवदेवीनां १०००० वर्ष | अर्धपट्योपमं नागादिनवदेवीनां | १०००० वर्ष देशोनं एकपड्योपमं व्यन्तरदेवानां । १०००० वर्ष | एकपट्योपमं व्यन्तरदेवीनां १०००० वर्ष अर्धपक्ष्योपमं
ज्योतिष्कदेवदेवीनां जघन्योत्कृष्टायुःस्थितियंत्रमिदं शेयम्ज्योतिष्कदेवानां जघन्यायुः उत्कृष्टायुः ज्योतिष्कदेवीनां जघन्यायुः उत्कृष्टायुः सर्वचन्द्राणां पट्यचतुर्थाशः खक्षाधिकैकपड्यं चन्देवीनां पत्यचतुर्थाशः पश्चाशत्सहस्रवर्षाधिकार्धपड्यं सर्वसूर्यदेवानां पट्यचतुर्थीशः पक्ष्याधिकैकसहस्रवर्ष सूर्यदेवीनां पक्ष्यचतुर्थाशः पञ्चशतवर्षाधिकार्धपक्ष्य ग्रहदेवानां पढ्यचतुर्थाशः एकपट्योपम ग्रहदेवीनां पत्यचतुर्थाशः अर्धपक्ष्यं । नक्षत्रदेवानां पड्यचतुर्थाशः अर्धपट्योपमं नक्षत्रदेवीनां पस्यचतुर्थीशः पत्यचतुर्थाशः साधिकः तारकदेवानां पड्याष्टमो जागः पट्यचतुर्थाशः तारकदेवीनां पल्याटमोजागः पट्याष्टमो जागः साधिकः