________________
यज्ञविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति । एतानि चतुर्दशापि चक्रवर्तिनो रत्नानि प्रत्येकं यक्षसहस्रा - धिष्ठितानि भवन्ति । एतेषां च मध्ये सप्त पञ्चेन्द्रियरूपाणि सप्तै केन्द्रियरूपाणि । तानि च पञ्चेन्द्रियरूपाएयेकेन्द्रियरूपाणि च प्रत्येकं जम्बूदीपे जघन्यपदेऽष्टाविंशतिसङ्ख्यान्युत्कृष्टपदे दशोत्तरशतद्वय सङ्ख्यानि परिजोगमायान्ति । तथाहिजघन्यपदे चत्वारश्चक्रवर्तिनः, एकैकस्य च चक्रवर्तिनः सप्त पञ्चेन्द्रियाणि सप्तैकेन्द्रियरूपाणि, सप्त च चतुर्भिर्गुणिता अष्टाविंशतिर्भवति । उत्कृष्टपदे चक्रवर्तिनस्त्रिंशत्, तद्यथा - श्रष्टाविंशतिर्महा विदेह एको जरतक्षेत्र एक ऐरवतक्षेत्रे, सप्तानां च त्रिंशता गुणने घे शते दशोत्तरे २१० जवत इति । तथा चोक्तं जम्बूद्दीपप्रज्ञप्तौ - "जंबूद्दीवे णं नंते ! जदश|पए उक्कोसपए वा केवइया पंचेंदियरयणसया परिजोगत्ताए षमागति । गोयमा ! जहणपए श्रधावीसं नकोस पर पुन्नि सया दसुत्तरा पंचेंदियरयासया परिनोगत्ताए दवमागचंति । जंबूद्दीवे णं जंते ! दीवे जदन्नपए उकोसपए वा केवझ्या एगिंदियर यणसया परिनोगत्ताए हबमागवंति ? गोयमा ! जन्नपए अधावीसं उक्कोसपए दुन्नि सया दसुत्तरा एगिंदियरयासया परिभोगत्ताए हबमागवंति ति” ॥ ३०३ ॥
सम्प्रति प्रसङ्गत एव वासुदेवरत्नान्याद
चक्कं खग्गं च धणु, मणी य माला तदेव गय संखो। एए उसत्त रयषा, सवेसिं वासुदेवाणं ॥ ३०४ ॥ व्याख्या - चक्रं खनं धनुर्मणिर्माखाम्खानगुणा देवसमर्पिता गदा- प्रद्रण विशेषः शङ्खः पाञ्चजन्यो घादशयोजनविस्तारिध्वानः, एतानि सप्त रखानि वासुदेवानां भवन्ति ॥ ३०४ ॥