SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दक्षिणदिग्गता, एकं पूर्वावलिकाया अर्ध एकमपरावलिकाया इति द्वे अर्धे एकत्र मीलिते जाता परिपूर्णा द्वितीयावलिकेति, ते घे त्र्यस्त्रविमानानामावलिके, एवं घे चतुरस्रविमानानामावखिके आजाव्ये, इत्येकदिग्गतान्यष्टात्रिंशदधिकशतयप्रमाणानि वृत्तविमानानि त्रिनिर्गुण्यन्ते, गुणयित्वा च त्रयोदश विमानेन्द्रकास्तत्र क्षिष्यन्ते, जातानि सप्त शतानि | सप्तविंशत्यधिकानि 929 । एतावन्त्यावलिकाप्रविष्टानि वृत्तविमानानि शक्रस्याजाव्यानि । तथैक दिग्गतानि त्र्यत्रविमानानि सप्तचत्वारिंशदधिकशतघयप्रमाणानि धान्यां गुण्यन्ते, जातानि चत्वारि शतानि चतुर्नवत्यधिकानि ४९४ । एतावन्ति त्र्यस्त्राणि । तथैक दिग्गतानि चतुरस्रविमानानि त्रिचत्वारिंशदधिकशतघयप्रमाणानि धान्यां गुण्यन्ते, जातानि चत्वारि शतानि षकशीत्यधिकानि ४०६ । एतावन्ति चतुरस्राणि शक्रस्याजाव्यानि । उक्तं च- " सत्तस्य सत्तवीसा, चत्तारि सया हवंति चढणया । चत्तारि य बासीया, सोहम्मे हुंति बट्टाई ॥ १ ॥” सर्वसङ्ख्यया चामूनि जवन्ति सप्तदशशतानि सप्तोत्तराणि १७०१ । एतद्व्यतिरिक्तानि तु शेषाणि शक्रस्य सत्कानि पुष्पावकीर्णानि तानि चैकत्रिंशत् | शतसहस्राण्यष्टानव तिसहस्राणि घे शते त्रिनवत्यधिके ३१९८२०३ । उक्तं च - " इगतीस सयसहस्सा, अघाएनई नवे सहरसा य । दोय सया तेणजया, सोहम्मे पुष्फ किक्षाएं ॥१॥” उजयमीलने च पात्रिंशक्षकाणि जवन्ति ३२०००००। एतावन्ति सर्वसङ्ख्यया शक्रस्य विमानान्याजाव्यानि । ईशानेन्द्रस्योत्तर दिग्नावीन्येव वृत्तानि विमानान्याजाव्यानि, तानि च द्वे शते अष्टात्रिंशदधिके २३८ । त्र्यस्रावलिका च सप्तचत्वारिंशदधिकशतश्यप्रमाणा धात्र्यां गुण्यते, जातानि चत्वारि शतानि चतुर्नवत्यधिकानि ४९४ । एतावन्ति व्यस्रविमानान्याजाव्यानि । चतुरस्रावलिकापि त्रिचत्वारिंशद
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy