SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ यान्ति । स्थावरा एकेन्द्रिया विकलेन्द्रिया (च ) दीन्द्रियादयो धयोर्मनुष्य तिर्यग्गत्योर्गच्छन्ति । केवलं नियमान्नियमेन |सङ्ख्यजीविषु सङ्ख्यातवर्षायुष्केषु मध्ये, नासङ्ख्यातवर्षायुष्केषु ॥ ३३५ ॥ साम्प्रतं गर्जजसंमूर्छिमजमनुष्याणामुपपातविरहकालमुत्कृष्टे तरभेद निन्नमाह बारस मुहुत्त गने, मुहुत्त संमुठिमेसु चजवीसं । उक्कोस विरदकालो, दोसु विय जन्न समर्थ ॥ ३४० ॥ व्याख्या - गव्युत्क्रान्तिकेषु मनुष्येषूत्कर्षत उपपातविरहकालो द्वादश मुहूर्त्ताः, संमूत्रिमेषु चतुर्विंशतिः । जघन्यतः पुनर्धयेष्वपि संमूर्छिमजगर्ज व्युत्क्रान्तेषूपपात विरहकालः एकः समयः ॥ ३४० ॥ सम्प्रति मनुष्याणामेवोर्तनाघारं सङ्ख्यापारं गतिधारं चाह एमेव य उववट्टण, संखा समएण सुरवर तुल्ला । मणुएसुं उबवते, ऽसंखाजय मुत्तु सेसाई ॥ ३४१ ॥ व्याख्या - गर्भजमनुष्याणां संमूर्व्विममनुष्याणामुर्तनापि चोघर्तनाविरहकालोऽप्येवमेवोपपात विरहका लवदेव वेदि|तव्यः । तद्यथा - गर्भजमनुष्याणामुघर्तनाविरहकाल उत्कर्षतो द्वादश मुहूर्ताः, संमूमिमनुष्याणां चतुर्विंशतिः । जघअन्यत उभयत्रापि समयः । एतेनोवर्तनाचारमुक्तं । "संखा सुरवरतुल ति" एकस्मिन् समय उत्पद्यमानानामुवर्तमानानां च सङ्ख्या सुरवरैस्तुष्या । सा चैवं - "इको व दो व तिन्निव संखमसंखा व एगसमएणं । उववतेवड्या, उबट्टंता वि एमेव ॥ १ ॥” नवरमसङ्ख्यातत्वं सामान्यतो गर्जजसंमूर्व्विमसङ्ग्रहापेक्षया षष्टव्यं । एतेन सङ्ख्यापारमनिहितं । गति१ सुरवरुतुल्ला, इत्यपि ।
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy