SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥१२॥ | उट्टणा वि एवं संखा समएण सुरवर तुला । नरतिरिय संख सर्व्वसु जंति सुरनारया गने ॥ ३३८ ॥ व्याख्या - विकलेन्द्रियाणां संमूर्तिमजानां गर्भव्युत्क्रान्तानां च पञ्चेन्द्रियतिरश्चामुपपात विरहकालसमतयोघर्तनाप्युघर्तनाविरहकालोऽपि द्रष्टव्यः । स चैवं - "निन्नमुडुत्तो विगलिंदियाण समुहिमाण य तव । बारस मुडुत्त गने, उक्कोस जह न समर्थ ॥ १ ॥ इयं गाथा पूर्ववद्व्याख्येया, नवरमुघर्तनानिखापेन, एतेनोघर्तनाविरहधारमाख्यातं । तथैतेषामेव धीन्द्रियादीनामेकेन समयेनैकस्मिन् समये उपपात उर्तनायां च सङ्ख्या सुरवरैस्तुल्या वक्तव्या, सा चैवं - " एगो व दो व तिन्निव संखमसंखा व एगसमएणं । उववतेवइया, उबट्टंता वि एमेव ॥ १ ॥” एतेनोपपातोघर्तनयोः सङ्ख्योक्ता । तथा नरास्तिर्यश्चश्च सङ्ख्यातवर्षायुषः सर्वेष्वपि विकलेन्द्रियादिषु गछन्ति । “सुरनारया गने" इति सुरा नारकाश्च गर्ने, एकदेशे समुदायोपचाराद् गर्भजेषु तिर्यङ्मनुष्येषु गछन्ति । श्रह - पूर्वमुक्तमीशानादारतः सुरा एकेन्द्रियेषु गच्छन्ति, साम्प्रतं गर्जजेष्वायान्तीति कथं न विरोधः ? उच्यते-उक्तव्यतिरेकेणानिधानान्न दोषः । एतेन किमुक्तं नवति ? एकेन्द्रियेष्वागष्ठन्ति गर्भजेष्वपीति ॥ ३३८ ॥ साम्प्रतं प्रक्रान्तानामेव गतिधारावसरे सामान्येनागतिधारमाह बट्टा तिरिया चसुं पि गईसु जंति पंचिंदी । यावर विगला दोसुं, नियमा पुष संखजीवीसु ॥३३॥ | व्याख्या - तिर्यञ्चः पश्चेन्द्रियाः सङ्ख्यात वर्षायुषः स्वस्वस्थानाद्वृत्ताः सन्तश्चतसृष्वपि गतिषु नारकतिर्यङ्नरामरलक्षणासु १ सुरवरुतुल्ला, इति प्रत्यन्तरे. -- *** सटीकः ॥ १२।
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy