________________
LACKAGICALGANG
व्याख्या-हयरलोपपातो गजरकोपपातश्च सङ्ख्यातजीवियस्तिर्यडअनुष्येभ्यः कपाद्यावत्सहस्रारारयिकेन्यश्च सर्वेया-सप्तपृथिवीवर्तिन्यो जवति, न शेषस्थानेन्यः ॥ एए॥ एगि दिनरयणाई, असुरकुमारेहिं जाव ईसाणो। उववऊंतिथ नियमा, सेसहाणेहिं पमिसेहो ॥३०॥ ___ व्याख्या-एकेन्धियरूपाणि यानि चक्रवर्तिनां रत्नानि चक्रादीनि यदि देवेन्य उत्त्य जायन्ते, तर्हि नियमादसुरकुमारेन्य श्रारज्य यावदीशानकहपस्तावत्पद्यन्ते । किमुक्तं जवति ? जवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेन्य उड़त्योत्पद्यन्ते, न शेषदेवेन्यः॥३०॥
सम्प्रति प्रसङ्गतश्चक्रादीनां रवानां प्रमाणमाहचकं बत्तं दंडं, तिन्नि वि एयावाममित्ताई। चम्म मुहत्थदीहं, बत्तीसं अंगुलाई थसि॥३०॥ मा व्याख्या-चक्र उत्रं दएममित्येतानि त्रीण्यपि रत्नानि वाम (व्याम)मात्राणि, वा (व्या )मनाम प्रसारितोजयबाहोः पुरुषस्योजयकरामुख्यपान्तराखं । चर्मरत्नं विहस्तदैर्घ्य, पात्रिंशदङ्गुखान्यसिः-खड्गरतं ॥ ३०१॥ चउरंगुलो मणी पुण, तस्सऊंचेव होइ विडिलो।चउरंगुलप्पमाणा, सुवप्लवरकागिणी नेया॥३०॥ | व्याख्या-दैर्घ्यमधिकृत्य मणिः पुनश्चतुरमुखप्रमाणः, तस्याध दीर्घस्या के अडखे इत्यर्थः, विस्तीर्णो विस्तृतः । ६ तथा चतुरनुखप्रमाणा सुवर्णवरकाकिनी जात्यसुवर्णमयी-काकिनी, काकिनी नाम र केया । इहामुखं प्रमाणाखमव
गन्तव्यं । सर्वचक्रवर्तिनामपि काकिन्यादिरत्नानां तुझ्यप्रमाणत्वात् ॥ ३०॥