________________
पनायां - “पुढ विकाइए णं ते! पुढविकाइए त्ति काल किच्चिरं होइ ? गोयमा ! जहनेणं अंतोमुद्दत्तं नकोसेणं असंखिऊं कालं असं खिजाउंसप्पिलीट सप्पिणी कालर्ट, खित्त श्रसंखिता लोगा, एवं आऊ तेज वाचकाश्या वि” । ता | एवोत्सर्पिण्यव सर्पिण्यो वनस्पतेर्वनस्पतिकायिकस्यानन्तोत्कृष्टा कार्यस्थितिर्वोद्धव्या । इदमपि कालतः परिमाणं । क्षेत्रतः पूर्वोक्तप्रकारेणानन्ता लोका सङ्ख्येयाः पुलपरावर्ताः, ते चावलिकाया असङ्ख्येयतमे जागे यावन्तः समयास्तावत्प्रमाणा वेदितव्याः । तथा चोक्तं प्रज्ञापनायां - "वण फइकाइए णं जंते! वणप्फकाइए त्ति काल किच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुद्दत्तं नकोसे अतं कालं श्रतानुं उस्सप्पिणिउसप्पिणी कालर्ट, खित्त अता लोगा असंखिया पुग्गलपरियट्टा, तेणं पुग्गलपरियट्टा श्रावलियाए अस लिख जागो ” ॥ ३३३ ॥
तथा
वाससहस्सा संखा, विगलाण विई उ होइ बोद्धवा। सत्त 5 जवा उजवे, पणिदिति रिमणुश्र उक्कोसा३३४
व्याख्या - सङ्ख्येयानि वर्षसहस्राणि विकलानां - विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां प्रत्येकमुत्कृष्टा काय स्थितिः । तुर्वाक्यभेदे, उक्तं च- "तुः स्यानेदेऽवधारणे" श्रयं च वाक्यजेदः पूर्वमुत्सर्पिण्यवसर्पिणीः कार्यस्थितिपरिमाणमुक्तं, | इदं तु वर्षसहस्रैरिति । पञ्चेन्द्रियतिरश्चां मनुष्याणां चोत्कृष्टा कार्य स्थितिः सप्ताष्टजवाः । तत्र यदाऽष्टौ जवाः प्राप्यन्ते तदा सप्त जवाः पाश्चात्याः सङ्ख्यातवर्षायुषो वेदितव्याः, श्रष्टमस्तु नियमादसङ्ख्येयवर्षायुः, अत एव सप्ताष्टनवा इत्युक्तं, अन्यथाऽष्ट जवा इत्युच्येत । जघन्या तु सर्वत्रापि काय स्थितिरंन्तर्मुहूर्त्तम् ॥ ३३४ ॥