________________
वृहत्सं० ॥१६॥
GANESAMACROSOM
सुकुमारश्वशुरस्य । निमित्ते-दएककशाशस्त्रज्वादिके । श्राहारे-प्रचुरे नक्षिते सति । तथा वेदनायां शूलादि-18|सटीकः॥ रूपायां । तथा पराघातो-गर्ताप्रपातादिसमुत्थस्तस्मिन् सति । तथा स्पर्शे-नुजगादिसंबन्धिनि । तथा प्राणापाने-18 उवासनिःश्वासरूपे निरुधे सति । सर्वसङ्ख्यामाह-सप्तविधं सप्तप्रकारेणायुर्निद्यते । एते चोपक्रमा अपवर्तनयोग्यमायुरपवर्तयन्ति, नानपवर्तनयोग्यं । एते च चरमशरीरिणामपि केपाश्चित्संजवन्ति, पीमांच जनयन्ति, न पुनरायुरपवर्तयन्ति, केवलमुपक्रमहेतुसम्पर्कतस्ते सोपक्रमायुष उच्यन्ते, शेषास्तूपक्रमहेतुविकला निरुपक्रमायुष इति कृतं प्रसङ्गेन ॥ ३३१ ॥
सम्प्रति प्रस्तुतमनिधीयते । तत्र प्रकृतमुपसंहरनुत्तरग्रन्थं च संबधयन्निदमाहपुढवाईण नवविई, एसा मे वलिया समासेण । एएसिं कायविई, नहुं तु अ परं वुलं ॥ ३३ ॥
व्याख्या-एषाऽनन्तरोदिता अवस्थितिः पृथिव्यादीनां समासेन संदेपेण वर्णिता । साम्प्रतमतः परमूवमेतेषामेव पृथिवीकायादीनां कायस्थिति-तमेव पृथिवीकायादिक कायमपरित्यजतामवस्थानरूपां वदये ॥३३॥
प्रतिज्ञातमेव निर्वाहयतिअस्संखोसप्पिणिसप्पिणीन एगिदियाण य चनएहं। ता चेवक अणंता, वणस्सईए उ बोधवा॥३३३ ॥ व्याख्या-केन्धियाणां चतुर्णा पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिरसोया उत्सर्पिण्यवसर्पिण्यः,
॥११६॥ एतच्च कालतः परिमाणं । एतदेव कालपरिमाणं यदा क्षेत्रतश्चिन्त्यते तदैवमवसेयं-असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावान् कालो लगति, तावत्कालपरिमाणपरिछिन्ना असङ्ख्येया उत्सर्पिण्यवसर्पिपयः। उक्तं च प्रज्ञा